[Aghorakalpa]
Metadata
Bundle No.
RE20050
Type
Manuscrit
Language
Sanskrit
Creator
m.rtyu~njayan
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004571

Manuscript No.
RE20050a
Title Alternate Script
[अघोरकल्प]
Language
Script
Scribe
Mṛtyuñjayan
Type
Manuscript
Material
Condition
Damaged
Folios in Text
16
Folio Range of Text
1a - [16b]
Lines per Side
5 - 7
Folios in Bundle
25
Width
2.8 cm
Length
28 cm
Bundle No.
RE20050
Other Texts in Bundle
Previous Owner
campakasundaram
Miscellaneous Notes
Slightly similar to Cat. no. 187.13. This text contains the aghor[āstra]mahāmantrajapavidhi and describes briefly the form of the aghorayantra and the procedure for its worship. Writing is in more than one hand
Manuscript Beginning
asya śrīaghorāstramahāmantrasya gālava ṛṣiḥ bṛhatī chandaḥ 'srīmahāghoratripurāntakarudro devatā। hrīṃ bījam। kroṃ śaktiḥ। raranyāṃ ririrīṃ kīlakam। sarvalokagrahanigrahārthe jape viniyogaḥ। karanyāsam[saḥ] oṃ rāṃ hrāṃ rāṃ sphura sphura prasphura prasphura। aṅguṣṭhābhyāṃ namaḥ। oṃ rīṃ hrīṃ rīṃ ghoraghorataratara tarjanībhyāṃ namaḥ। oṃ rūṃ hrūṃ rūṃ tanurūpa tanurūpa madhyamābhyāṃ namaḥ।
Manuscript Ending
ṣaṭkoṇamāyābījānante[jānte] varṇādalaka[varṇadalaṃ ?] vilikhya paścāt dhasa ghṛtaghṛta vilikhya ṣoḍaśadalamadhye rekhāṣoḍaśaṃ vilikhya tacchire śūklākkṛtiṃ saṃkalpya sarvayantramāyaṃ tviyaveṣṭya(?) paścāt caturaśra[ṃ] vilikhya iti ghoravyāptā iti sampūrṇam। hariḥ oṃ। 'subham astu। mṛtyuñjayaṉ svahastalikhitam। cambakasundaram postakam। śrīdakṣiṇāmūrtigurave namaḥ[।]
Catalog Entry Status
Complete
No. in Descriptive Catalog
384.1
Key
manuscripts_004571
Reuse
License
Cite as
[Aghorakalpa],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381720