Ākāśabhairavakalpa - Śarabheśāṣṭakamantra

Metadata

Bundle No.

RE20050

Type

Manuscrit

Subject

Śaiva, Tantra

Language

Sanskrit

Creator

m.rtyu~njayan

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004573

Manuscript No.

RE20050c

Title Alternate Script

आकाशभैरवकल्प - शरभेशाष्टकमन्त्र

Subject Description

Language

Script

Scribe

Mṛtyuñjayan

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

[22a] - [25a]

Lines per Side

5 - 7

Folios in Bundle

25

Width

2.8 cm

Length

28 cm

Bundle No.

RE20050

Previous Owner

campakasundaram

Miscellaneous Notes

The mantra of śarabheśa is given in this text

Manuscript Beginning

asya stri[śrī]śarabheśāṣṭakamahāmantrasya kālāgnirudra ṛṣiḥ jagatī chandaḥ śarabheśvaro devatā। khaṃ bījam। svāhā śaktiḥ। śarabheśāṣṭakastotramahāmantrasya jape viniyogaḥ। jvalanakuṭilakeśaṃ sūryacandrāgninetram। niśitakarabha [na]khāgroddhūtahemāridehaṃ śarabhadamune[nī?]ndrair bhāvyamānaṃ sitāṅgaṃ praṇatabhayavināśaṃ bhāvayet pakṣirājam।

Manuscript Ending

etat śarabhakaṃ stotraṃ mantrahomo[me] japen naraḥ। sarva......pnoti śivalokaṃ gacchati। iti śrīākāśabhairavakalpe pratya........umāmaheśvarasaṃvāde śaṃkareṇa viracite śarabheśā....'ntron[mantro?] nāma saptadaśo'dhyāuyaḥ। hariḥ om। campakasundaram postak[am]......ṣvahastalikhitam sampūrṇam। śubham astu [।]

Bibliography

Printed under the title: ākāśabhairavakalpam: pratyakṣasiddhipradaṃ umāmaheśvarasaṃvādarūpam: saṃkṣipta hindīvyākhyopetam mantroddhārasahitaṃ ca /Nānakacandra śramā - New Delhi, śrīkāyāmāyā risarch saṃsthān, 1981, vikrama saṃvat 2038

Catalog Entry Status

Complete

No. in Descriptive Catalog

384.3

Key

manuscripts_004573

Reuse

License

Cite as

Ākāśabhairavakalpa - Śarabheśāṣṭakamantra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381722