Pradakṣiṇakrama

Metadata

Bundle No.

RE20056

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004679

Manuscript No.

RE20056l

Title Alternate Script

प्रदक्षिणक्रम

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

[96a - 98b]

Lines per Side

2 - 9

Folios in Bundle

107

Width

3.6 cm

Length

37.7 cm

Bundle No.

RE20056

Previous Place

Chidambaram

Miscellaneous Notes

Similar to Cat. no. 328.12 for the beginning

Manuscript Beginning

pradakṣiṇakrāṃ vakṣye śrūyatāṃ ravisattama। sarvapāpaharaṃ caiva sarvadānaphalapradam। sarvarogavināśārthaṃ pradakṣiṇam athācaret। pracchinatti bhayaṃ sarvaṃ dakāraṃ mokṣasiddhidam। kṣikāraṃ kṣīyate rogo ṇakāraṃ śrīpradāyakam।

Manuscript Ending

yatra pradakṣiṇa[ṃ] tatra balipīṭha[o] vṛṣo sti vā। nāntar āgamanaṃ kuryāt tat tadāvaraṇe sudhīḥ। dvitīyāvaraṇe sudhīḥ dvārapālakau [ga?]ṇanāyakau abhavacca(?)......ṇtaḥ viśet sa yantu tvaivaṃ(?) śivabhaktimān। ekaṃ savyaṃ [apa?] savyaṃ daśa'sataṃ take(?)। dve ca lakṣe vṛṣādyan natvā natvā ca koṭi pravaṇam aparīvṛtam। saptakoṭ[a]ya's śivasya koṭel lakṣasya bhāgair mahati daśaśataṃ prājakāruṇ(?).......kāṅkṣyate। saptadhā punar mantrite bahurūpeṇa vaktrair vā ninditais tathā।

Catalog Entry Status

Complete

No. in Descriptive Catalog

389.12

Key

manuscripts_004679

Reuse

License

Cite as

Pradakṣiṇakrama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381828