Utsavasaṅgraha

Metadata

Bundle No.

RE20057

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004680

Manuscript No.

RE20057a

Title Alternate Script

उत्सवसङ्ग्रह

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Manuscript Extent

Incomplete

Folios in Text

8

Folio Range of Text

1a - [8a]

Lines per Side

2 - 7

Folios in Bundle

55

Width

3 cm

Length

27 cm

Bundle No.

RE20057

Miscellaneous Notes

This text seems to be a manual dealing with the procedure for the performance of the festival consisting of 36 components. Fixing of the suitable time for the festival and vāstuśānt are some of the topics described

Manuscript Beginning

vande gaurīṃ parānandāṃ vāñcitārthapradāyinīṃ prasannavadanāṃ bālāṃ mīnākṣīṃ kuladaivatam। sakalamantraśivāgamapāragaṃ nikhilakibiṣakāṣṭhadavānalaṃ vidhukalādharapādasamarpitaṃ madhuran[āyaka]-śaivaguruṃ bhaje। karasthakadalīcūtaṃ phanasekṣusumodakam। bālasūryaprabhaṃ vande ........bālagaṇādhipam। kāmikādiśivāmnāyā[a]kriyākāṇḍānāṃ sāradam। [b]āliśānāṃ prabodhāya vadāmy u[tsava]saṃgraham।

Manuscript Ending

iti vijñāpya pūjārtham ācāryaḥ sna[ā]naṃ bhasmadhāraṇaṃ sakalīkaraṇaṃ vidhāya sāmānyārghyaṃ saṃkalpya vighne....ṭalābhyaṅgādirabhiṣicya gandhapuṣpadhūpadīpamudganālikerādinaivedyais sampūjya bhagavan vighneśva....ṇāsyotsavasya parisamāptiṃ kuru kurv iti vijñāpya tad anumūladevaṃ yathāvibhavaṃ viśeṣataḥ sampūj.......bhagavannakhilapuruṣārthaprasādhako mahotsavo yam ārabhyate। tatra sanni[hi]tena prasādena........

Catalog Entry Status

Complete

No. in Descriptive Catalog

390.1

Key

manuscripts_004680

Reuse

License

Cite as

Utsavasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/381829