Śivayogapradīpikā

Metadata

Bundle No.

RE20181

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Yoga

Language

Sanskrit

Creator

kaantimatisubrahma.nya

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005216

Manuscript No.

RE20181j

Title Alternate Script

शिवयोगप्रदीपिका

Author of Text

Sadāśivayoginātha

Author of Text Alternate Script

सदाशिवयोगिनाथ

Subject Description

Language

Script

Scribe

Kāntimatisubrahmaṇya

Type

Manuscript

Material

Condition

Good

Folios in Text

16

Folio Range of Text

[206b - 219a]

Lines per Side

5 - 11

Folios in Bundle

233

Width

3.5 cm

Length

38.7 cm

Bundle No.

RE20181

Miscellaneous Notes

This text contains 5 complete paṭala-s. It claims to treat briefly the princples enshrined in the siddhaiddhāntapaddhati (......... padasṃghaṭitabhūratipavitrayogaśāstrā[a?]rahasya[syā]rthān siddhasiddhāntapaddhatiḥ। saṃkṣepataḥ kṛtātodya śivayogapradīpikām[kā]। (fol. 219a). The following topics are treated in this text : 1. fols. [204a-206b]: ābhyantarapūjāvidhi; 2. [206b-209b] : aṣṭāṅgaśivapūjāvidhau bāhyacaturaṅgavidhāna; 3. [209b-213b] : aṣṭāṅgaśivapūjāvidhir nāma[ā?]bhyantaraśivapūjāvidhāna; 4. [213b-216b] : rājayogaprakāre sāṅkhyatārakayogayor vidhāna; 5. [216b-219a] : [antar lakṣyātmaka or divyaliṅgadarśana?] pañcamapaṭalaḥ।

Manuscript Beginning

parame[a?]yogimanombujaṣṭapadan trividhakāraṇakāraṇam avyayam। saguṇanirguṇam anāmayaṃ gurusadāśivaliṅgam aham bhaje। śrīmat[mad]guruprasādena yogaṃ jñātvā saśivātmakam। vakṣyāmi supraodhāya śivayogapradīpikām।

Manuscript Ending

brahmaṇi pare hṛdaye vikasya vihitan tasya vitarāvihapare caritārthau। tasya kulajāṃ sūranaghā jagati sarve tasya padasaṅghaṭitabhūr atipavitrayogaśāstrarahasyārthān siddhasiddhāntapaddhatiḥ। saṃkṣepataḥ kṛtāto'dya śivayogapradīpikām। abhyāsaśūrāya jitendriyāya gurau śive bhaktisuniścalāya। devaṃ rahasyaṃ śivayogaśāstraṃ yoḍha(?) dātā gurupād[t]akī syāt। iti śivayogapradīpīkāyāṃ pañcamapaṭalikāyāṃ [kā?] samāptaḥ[tā]। śrīgurubhyo namaḥ। sadāśivāya namaḥ। hariḥ om। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

450.10

Key

manuscripts_005216

Reuse

License

Cite as

Śivayogapradīpikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/383435