Prāsādaṣaṭślokī

Metadata

Bundle No.

RE20183

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Mantra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005235

Manuscript No.

RE20183k

Title Alternate Script

प्रासादषट्श्लोकी

Subject Description

Language

Script

Commentary

With Commentary

Commentary Alternate Script

with commentary

Type

Manuscript

Material

Condition

Good but slightly injured

Folios in Text

12

Folio Range of Text

[29a - 40a]

Lines per Side

9 - 11

Folios in Bundle

73

Width

4.5 cm

Length

40.5 cm

Bundle No.

RE20183

Miscellaneous Notes

The same as Cat. no. 179.3

Manuscript Beginning

yathāmati gaṇādhīśakṛpāleśān mayādhunā। śrīmat prāsādaṣaṭślokyā vyākhyānaṃ likhyate laghu। atha kila paramaśivavācakapañcākṣaravījamṛtasya [bīja-bhūtasya?] hauṃkārasya trikāla[lā]pañcakalāṣṭakalānavakala[lā]dvādaśakala[lā] ṣoḍaśakalādibhedena śivāgameṣu bahudhā varṇitattvāt

Manuscript Ending

punaḥ aparaś śaktimūrdhastho vyāpinyān tu dvitīyakam। tṛtīyas samasāsthāne kālyaṃ viṣuvam ucyate। unmanā parato devi tatrātmānan niyojayet। tasmin yukas tadā hyātmā tanmayas tu prajāyate। viṣuvaṃ vidhivat jñātvā ko na mucyte bandhanāt iti। iti prāsādaṣaṭślokyā vyākhyānaṃ likhitaṃ mayā। saṃyag ālocya vibudhaḥ ko na mucyeta bandhanāt। kalpakavināyakamauktikaguhabālāmbāsamuditācikitsakaśivāya namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

452.11

Key

manuscripts_005235

Reuse

License

Cite as

Prāsādaṣaṭślokī, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/383454