Makuṭatantrabheda - Aṣṭabandhanavidhi

Metadata

Bundle No.

RE20201

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005349

Manuscript No.

RE20201a

Title Alternate Script

मकुटतन्त्रभेद - अष्टबन्धनविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

17

Folio Range of Text

[1a-17a]

Lines per Side

6 - 8

Folios in Bundle

24

Width

3.2 cm

Length

50 cm

Bundle No.

RE20201

Other Texts in Bundle

Miscellaneous Notes

The word bheda in the colophon on fol. 17a suggests that the text is part of an upāgama of the makuṭāgama namely makuṭa or makuṭottara. Fly-leaf 'b' contains the words puṇyāhavācana, etc

Manuscript Beginning

athātas sampravakṣyāmi cāṣṭabandhanakramam। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham। rājarāṣṭravivardhyarthaṃ sarvalokaśubhapradam। sarvadoṣanivṛtyarthañ cāṣṭabandhanam ācaret। aṣṭabandhaṃ yathāhīnaṃ rājā durjayam āpnuyāt। yakṣarākṣasapaiśācair lokapīḍā prajāyate।

Manuscript Ending

śāntihomaṃ hune nityam ekādaśaparāyaṇam। brāhmaṇān bhojayen nityaṃ yathāvidbhavavistaram। evam eva pralāreṇa prasannaṃ pūjayec chivam। ācāryaṃ pūjayet paścād vastraho[e]māṅgulīyakaiḥ। mokṣārthī labhate mokṣa~N jayārthī jayam āpnuyāt। ihaloke sukhaṃ prāpya so'nte sāyujyam āpnuyāt। iti makuṭatatntrabhede kriyāpāde aṣṭabandhanavidhis samāptaḥ। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

462.1

Key

manuscripts_005349

Reuse

License

Cite as

Makuṭatantrabheda - Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/383578