Kāraṇāgama

Metadata

Bundle No.

RE20201

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005350

Manuscript No.

RE20201b

Title Alternate Script

कारणागम

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

7

Folio Range of Text

[17a] - [23b]

Lines per Side

6 - 8

Folios in Bundle

24

Width

3.2 cm

Length

50 cm

Bundle No.

RE20201

Miscellaneous Notes

Two paṭala-s : 1. [17a-18b] : vimānasthāpana; 2. [18b-23b] : nṛttamūrtisthāpana from the kāraṇāgama are given. The first one is the same as Cat. no. 118.21

Manuscript Beginning

ataḥ paraṃ pravaksẏāmi vimānasthāpanaṃ param। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham। haimena vātha tāmreṇa dāruṇā śilayā tathā। iṣṭakādārubhir vātha harmyan kṛtvā vilakṣaṇam। uttarāyaṇakāle tu śuklapakṣye śubhe dine। śubhavāre tithir yukte pratiṣṭhāṃ samyag ācaret।

Manuscript Ending

utsavaṃ kārayet paścāt yāvat saptadinānta ......... atropakaraṇaṃ sarvaṃ deśikāya pradāpayet। evaṃ yaḥ kurute martyas sa puṇyāṃ gatim āpnuyāt। ihaiva dhanavān śrīmān so'nte mokṣam avāpnuyāt ....... nṛttamūrtisthāpanavidhiḥ ekonavatitamapaṭalaḥ। hariḥ om। śrīgurubhyo namaḥ। śrīmātṛbhūteśvarāya namaḥ। śrī....

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

No. in Descriptive Catalog

462.2

Key

manuscripts_005350

Reuse

License

Cite as

Kāraṇāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383579