Somaśambhupaddhati

Metadata

Bundle No.

RE25188

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006731

Manuscript No.

RE25188b

Title Alternate Script

सोमशम्भुपद्धति

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Incomplete

Folios in Text

51

Folio Range of Text

79a -129b

Lines per Side

9

Folios in Bundle

331

Missing Folios

1 - 78

Width

3.5 cm

Length

38.5 cm

Bundle No.

RE25188

Miscellaneous Notes

For general information, see RE 25188a. This text begins with 'prātardhyānādikrama' and abruptly end in śivaliṅgapratiṣṭhāvidhi.This text includes: tarpaṇavidhi, sūryapūjā, śivapūjāvidhi, kapilapūjā, māyūkarībhikṣāvidhi, pavitravidhi, damanakavidhi, prāyaścittavidhi, pañcagavyavidhi, dīkṣārūpanirūpaṇa etc. The beginning verse of this text is not in the printed text

Manuscript Beginning

Fol - 79a, l - 1; gandhyāpatat bhramaraṣaṇḍanivāraṇāya vyālolakarṇapaṭavījanajātalāyuḥ । mattebha kumbhavadanasya madāmbugandhaḥ pratyūhatulakulamāśu dhunotu puṃsām । viśvabodhavidhātāraṃ viśvavijñānavigraham । viśvarūpaṃ parannatvā viśveśaṃ śivamavyayam ।

Manuscript Ending

Fol - 129b, l - 8; liṃgeṣu pādavṛddheṣu sarvataḥ । lakṣmadehasya viṣkambho bhavedviyavavardhanāt । gambhīratvapṛthutvābhyāṃ rekhāpi dvyaṃśavṛddhitaḥ । sarveṣu ca bhavellakṣma liṃgamastakamastakam । lakṣmade …ṣadhā bhakte mūrdhni bhāgadvaye cyute । ṣaṭbhāgaparivartena muktvā bhāgadvayantvadhaḥ । rekhābhrameṇa sambandhaṃ kārayet pṛṣṭhadeśataḥ । bahuvidhoyamanyatra sakṛdastrāpi

Bibliography

Printed under the title:Somaśambhupaddhati;Vol. I - IV, Traduction, introduction et note par Helene Brunner-lachaux, Institut Francais D'Indologie, Pondicherry, 1963- 198

Catalog Entry Status

Complete

Key

manuscripts_006731

Reuse

License

Cite as

Somaśambhupaddhati, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/384990