Somaśambhupaddhati
Metadata
Bundle No.
RE25188
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Paddhati
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006731

Manuscript No.
RE25188b
Title Alternate Script
सोमशम्भुपद्धति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Incomplete
Folios in Text
51
Folio Range of Text
79a -129b
Lines per Side
9
Folios in Bundle
331
Missing Folios
1 - 78
Width
3.5 cm
Length
38.5 cm
Bundle No.
RE25188
Other Texts in Bundle
Miscellaneous Notes
For general information, see RE 25188a. This text begins with 'prātardhyānādikrama' and abruptly end in śivaliṅgapratiṣṭhāvidhi.This text includes: tarpaṇavidhi, sūryapūjā, śivapūjāvidhi, kapilapūjā, māyūkarībhikṣāvidhi, pavitravidhi, damanakavidhi, prāyaścittavidhi, pañcagavyavidhi, dīkṣārūpanirūpaṇa etc. The beginning verse of this text is not in the printed text
Manuscript Beginning
Fol - 79a, l - 1; gandhyāpatat bhramaraṣaṇḍanivāraṇāya vyālolakarṇapaṭavījanajātalāyuḥ । mattebha kumbhavadanasya madāmbugandhaḥ pratyūhatulakulamāśu dhunotu puṃsām । viśvabodhavidhātāraṃ viśvavijñānavigraham । viśvarūpaṃ parannatvā viśveśaṃ śivamavyayam ।
Manuscript Ending
Fol - 129b, l - 8; liṃgeṣu pādavṛddheṣu sarvataḥ । lakṣmadehasya viṣkambho bhavedviyavavardhanāt । gambhīratvapṛthutvābhyāṃ rekhāpi dvyaṃśavṛddhitaḥ । sarveṣu ca bhavellakṣma liṃgamastakamastakam । lakṣmade …ṣadhā bhakte mūrdhni bhāgadvaye cyute । ṣaṭbhāgaparivartena muktvā bhāgadvayantvadhaḥ । rekhābhrameṇa sambandhaṃ kārayet pṛṣṭhadeśataḥ । bahuvidhoyamanyatra sakṛdastrāpi
Bibliography
Printed under the title:Somaśambhupaddhati;Vol. I - IV, Traduction, introduction et note par Helene Brunner-lachaux, Institut Francais D'Indologie, Pondicherry, 1963- 198
Catalog Entry Status
Complete
Key
manuscripts_006731
Reuse
License
Cite as
Somaśambhupaddhati,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/384990