[Yogāṅgajñānavarṇana]
Metadata
Bundle No.
RE25188
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006738

Manuscript No.
RE25188i
Title Alternate Script
[योगाङ्गज्ञानवर्णन]
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
25
Folio Range of Text
1a - 25b
Lines per Side
6 - 7
Folios in Bundle
331
Width
3.4 cm
Length
37.5 cm
Bundle No.
RE25188
Other Texts in Bundle
Miscellaneous Notes
For general information, see RE 25188a. This text seems to be a commentary which narrates mokṣa and there are quotaitons from pauṣakarāgama(fol -3a), paramokṣanirāsakārikā(fol - 25b) etc
Manuscript Beginning
Fol - 1a, l - 1; atha pramāṇopalakṣita yogopavarṇanāya yogāṃgajñānavarṇanamacirāt jñānabodhakamupagrimate । atra saṃśayajviparyaya tarkasmṛtimīmāṃsāḥ kāścit kṛśante tatra trividhassaṃśaya । ekasmin . rmiṇi viruddhanānarthāvamarśa ityuktaḥ । tatra prasthāṇurvā puruṣo veti punabandhatvāviśeṣa śṛterdṛkkriyācchādakam ।
Manuscript Ending
Fol - 25b, l - 4; malasya dravyatvāntajñānāṃta vṛktiritatrāpi tādṛśi sākṣātkarebhivyakta śivaśaktikriyaiva dīkṣākhyā mokṣaṃ sādhayatīti puruṣasamavetamātreṇa mokṣaḥ । pauruṣāṣāpi na kevalam pauruṣaḥ । kintu śivakṛtatvācchacchaivopi bhavati । taduktam paramokṣanirāsakārikāsu । pauruṣaḥ puruṣādhāra ...
Catalog Entry Status
Complete
Key
manuscripts_006738
Reuse
License
Cite as
[Yogāṅgajñānavarṇana],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/384997