[Yogāṅgajñānavarṇana]

Metadata

Bundle No.

RE25188

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006738

Manuscript No.

RE25188i

Title Alternate Script

[योगाङ्गज्ञानवर्णन]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

25

Folio Range of Text

1a - 25b

Lines per Side

6 - 7

Folios in Bundle

331

Width

3.4 cm

Length

37.5 cm

Bundle No.

RE25188

Miscellaneous Notes

For general information, see RE 25188a. This text seems to be a commentary which narrates mokṣa and there are quotaitons from pauṣakarāgama(fol -3a), paramokṣanirāsakārikā(fol - 25b) etc

Manuscript Beginning

Fol - 1a, l - 1; atha pramāṇopalakṣita yogopavarṇanāya yogāṃgajñānavarṇanamacirāt jñānabodhakamupagrimate । atra saṃśayajviparyaya tarkasmṛtimīmāṃsāḥ kāścit kṛśante tatra trividhassaṃśaya । ekasmin . rmiṇi viruddhanānarthāvamarśa ityuktaḥ । tatra prasthāṇurvā puruṣo veti punabandhatvāviśeṣa śṛterdṛkkriyācchādakam ।

Manuscript Ending

Fol - 25b, l - 4; malasya dravyatvāntajñānāṃta vṛktiritatrāpi tādṛśi sākṣātkarebhivyakta śivaśaktikriyaiva dīkṣākhyā mokṣaṃ sādhayatīti puruṣasamavetamātreṇa mokṣaḥ । pauruṣāṣāpi na kevalam pauruṣaḥ । kintu śivakṛtatvācchacchaivopi bhavati । taduktam paramokṣanirāsakārikāsu । pauruṣaḥ puruṣādhāra ...

Catalog Entry Status

Complete

Key

manuscripts_006738

Reuse

License

Cite as

[Yogāṅgajñānavarṇana], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/384997