Śivāṣṭottarasahasranāmāvali
Metadata
Bundle No.
RE25316
Type
Manuscrit
Subject
Nāmāvali
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006873

Manuscript No.
RE25316e
Title Alternate Script
शिवाष्टोत्तरसहस्रनामावलि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
36
Folio Range of Text
12a - 46a
Lines per Side
5 - 8
Folios in Bundle
56
Width
3.2 cm
Length
38.8 cm
Bundle No.
RE25316
Other Texts in Bundle
Miscellaneous Notes
This text contains two sets of the same śivāṣṭottarasahasranāmāvali, of which the first set is on folios 13a - 32b scribed by certain muruha paṇṭāram of maṭurāntaka on bhavavarṣa āvaṇimāsa 23(see the last column of fol.32b) and the second on 34a - 46a, scribed by certain rāmaliṃga paṇḍāram on kālayuktisamvatsara mīnaravi 25 dina (see last column on fol.46a). There are 4 folios in-between fol. 32b - 34a, of which the first two are blank folios (without number) and next two are numbered: 33 and 33A, of which fol.33 records some line which reads: " śrīnnaraṅ kāñcipuram meyakaṇṭisaparar[meyakaṇṭhiśvarar] maṭātiparāhiya jñānaprakāśadeśikar svāmikal sahasranāmam pustakam।" and 33A records the title " sahasranāmam". The text has been scribed in 5 columns. In fact, the nāmāvali starts from fol.13a
Manuscript Beginning
Fol - 12a, l - 1; bilvamāhātmiyam । tridalaṃ triguṇākāraṃ triṇetrañca triyāyudham । trijanmapāpasaṃhāraṃ ekabilvaṃ śivārpaṇam ॥ 1 ॥ " sivasahasranāmaṃ oṃ (in margin) । bhavāya namaḥ । śivāya namaḥ । harāya namaḥ । rudrāya namaḥ । puṣkalāya namaḥ । ayugmalocanāya namaḥ । agragaṇyāya namaḥ । sadācārāya namaḥ । śarvāya namaḥ । śaṃbhave namaḥ ।
Manuscript Ending
Fol - 46a, col - 1, l - 1; nirālaṃkāya namaḥ । naranārāyaṇapriyāya namaḥ । nirlepāya namaḥ । niṣprapañcātmane namaḥ । śucaye namaḥ । āśrītavatsalāya namaḥ । rasāya namaḥ । rasajñāya namaḥ । sārajñāya namaḥ । sarvatatvāvalaṃbenāya namaḥ । aṣṭottarasahasranāmaṃ saṃpūrṇaṃ । hariḥ oṃ । kālayurtināma saṃvatsaram mīnarapi pañcaviṃśatidine sampūrṇam । rāmaliṃgapaṇḍāram svahastalikhitam ।
Catalog Entry Status
Complete
Key
manuscripts_006873
Reuse
License
Cite as
Śivāṣṭottarasahasranāmāvali,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/385142