Śāstārcana / [Śāstāṣṭottaraśatanāmāvalī]

Metadata

Bundle No.

RE27536

Type

Manuscrit

Subject

Nāmāvali

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007798

Manuscript No.

RE27536c

Title Alternate Script

शास्तार्चन / [शास्ताष्टोत्तरशतनामावली]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

26b - 28b

Lines per Side

8

Folios in Bundle

110

Width

4.2 cm

Length

33 cm

Bundle No.

RE27536

Miscellaneous Notes

This text has been scribed in 3-4 columns

Manuscript Beginning

Fol - 26b, col - 1, l - 1; oṃ hariharivratāya namaḥ । oṃ hāṃ putralābhāya namaḥ । oṃ hāṃ śatrunāśāya namaḥ । oṃ magadagajavāhanāya namaḥ । oṃ mahāśāstāya namaḥ । oṃ mahāvirāya namaḥ । oṃ udhirāya namaḥ ।

Manuscript Ending

Fol - 28b, col - 4, l - 1; oṃ asitāṃgabhairavāya namaḥ । oṃ gurubhairavāya namaḥ । caṇḍabhairavāya namaḥ । oṃ krodhabhairavāya namaḥ । oṃ unmattabhairavāya namaḥ । oṃ kapālabhairavāya namaḥ । oṃ bhīṣaṇabhairavāya namaḥ । oṃ saṃbhārabhairavāya namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_007798

Reuse

License

Cite as

Śāstārcana / [Śāstāṣṭottaraśatanāmāvalī], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/386087