Śivakāmiyarcanā/[Devyaṣṭottaraśatanāmāvalī]

Metadata

Bundle No.

RE27536

Type

Manuscrit

Subject

Nāmāvali

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007802

Manuscript No.

RE27536g

Title Alternate Script

शिवकामियर्चना/[देव्यष्टोत्तरशतनामावली]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

41a - 43a

Lines per Side

7

Folios in Bundle

110

Width

3.7 cm

Length

33 cm

Bundle No.

RE27536

Miscellaneous Notes

After this text fol. 44 records some verses pertaining to Lord śiva and fol.45 some text in Tamil

Manuscript Beginning

Fol - 41a, col-1, l - 1; oṃ śivapriyāyai namaḥ । oṃ śivārādhyāyai namaḥ । oṃ śiveṣāyai namaḥ । oṃ śivakomalāyai namaḥ । oṃ śivotsavāyai namaḥ । oṃ śivarasāyai namaḥ । oṃ śivadravyaśikhāmaṇḍai namaḥ । oṃ śivaghnāyai namaḥ ।

Manuscript Ending

Fol - 43a, col-3, l - 1; śivānandarasāpūrṇāyai namaḥ । oṃ śivabhāryāsthicandrakāyai namaḥ । oṃ śivaśaktaikalalitāyai namaḥ । oṃ śivakriḍārahojalāyai namaḥ । oṃ śivaśaktyaparānandāprakāśāndecitparāyaiḥ namaḥ । oṃ śrīdevye namaḥ । oṃ śrīmaṃgaleśvariyai namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_007802

Reuse

License

Cite as

Śivakāmiyarcanā/[Devyaṣṭottaraśatanāmāvalī], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/386091