Gaṇeśopaniṣad / Atharvaśīrṣopaniṣad

Metadata

Bundle No.

RE30450

Type

Manuscrit

Subject

Upaniṣad

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008700

Manuscript No.

RE30450b

Title Alternate Script

गणेशोपनिषद् / अथर्वशीर्षोपनिषद्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

4a - 5b

Lines per Side

10

Folios in Bundle

75

Width

3.9 cm

Length

22.1 cm

Bundle No.

RE30450

Manuscript Beginning

Fol - 4a, l - 1; oṃ yannatvā munayassarve nirvighnaṃ yānti tatpadaṃ । gaṇeśopaniṣadvedyantat brahmavāsmi sarvagaṃ । hariḥ oṃ । saha nāvavatu saha nau bhunaktu । saha vīryaṃ karavāvahai । tejasvināvadhītamastu mā vidviṣāvahai । oṃ śāntiśśāntiśśāntiḥ । gaṇeśātharvaśīrṣaṃ vyākhyāsyāmaḥ ।

Manuscript Ending

Fol - 5b, l - 8; aṣṭabrāhmaṇān samyagrāhayitvā sūryavarcasvī bhavati sūryagrahe mahānadyāṃ pratimāsannidhau japtvā sa siddhamantro bhavati । mahāvighnāt pramucyate mahādoṣāt pramucyate । sarvavit bhavati sarvavit bhavati । ya evaṃ veda । ityupaniṣat । sahanāvavatu + śāntiśśāntiḥ ।

Catalog Entry Status

Complete

Key

manuscripts_008700

Reuse

License

Cite as

Gaṇeśopaniṣad / Atharvaśīrṣopaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/387019