Vighneśvarakavaca - Brahmāṇḍapurāṇa

Metadata

Bundle No.

RE30450

Type

Manuscrit

Subject

Kavaca

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008705

Manuscript No.

RE30450g

Title Alternate Script

विघ्नेश्वरकवच - ब्रह्माण्डपुराण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

35a - 38a

Lines per Side

7 - 8

Folios in Bundle

75

Width

3.9 cm

Length

22.1 cm

Bundle No.

RE30450

Manuscript Beginning

Fol - 35a, l - 1; vakratuṇḍamahākāya koṭisūryasamaprabha avighnaṃ kuru me deva sarvakāryeṣu sarvadā । namastasmai gaṇeśāya sarvavighnavināśine । kāryārambheṣu sarveṣu pūjyate yassuraissadā । devyuvāca । bhagavan devadeveśa lokānugrahakāraka । tvatprasādāt gaṇeśasya śrutaḥ pūjāvidhirmayā । idāniṃ śrotumicchāmi kavacaṃ paramottamaṃ ।

Manuscript Ending

Fol - 38a, l - 3; sarvapuṇyasvarūpoyaṃ jāyate bhuvi mānavaḥ । śivasāyujyamāpnoti vighneśasya prasādataḥ । iti brahmāṇḍapurāṇe devīśvarasaṃvāde vighneśvarakavacannāma ekaviṃśodhyāyaḥ । śrīgaṇādhipataye namaḥ । gajānāya[gajānanāya] vidmahe vakratuṇḍāya dhīmahi । tvamevaparamaṃ guhyantannodantiḥ pracodayāt ।

Catalog Entry Status

Complete

Key

manuscripts_008705

Reuse

License

Cite as

Vighneśvarakavaca - Brahmāṇḍapurāṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/387024