Dakṣiṇāmūrtyaṣṭottaraśatanāmāvali

Metadata

Bundle No.

RE30630

Type

Manuscrit

Subject

Nāmāvali

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009199

Manuscript No.

RE30630d

Title Alternate Script

दक्षिणामूर्त्यष्टोत्तरशतनामावलि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

15a - 16b

Lines per Side

5 - 7

Folios in Bundle

90+1=91

Width

3.1 cm

Length

36 cm

Bundle No.

RE30630

Miscellaneous Notes

For general information see RE 30630a. This text has been scribed in 4 - 5 columns

Manuscript Beginning

Fol - 15a, col-1, l - 1; śivā . Na . [śivāya namaḥ] । śāntāya namaḥ । sadānandāya namaḥ । svaprakāśāya namaḥ । svayaṃ prabhave namaḥ । aprameyāya namaḥ । anāya?rāya namaḥ । ādimadhyāntavarjitāya namaḥ । anekakoṭibrahmāṇḍanāyakāya namaḥ ।

Manuscript Ending

Fol - 16b, col-3; l - 1; aja . Ya namaḥ । atīndritāya namaḥ । jagadvyāpine namaḥ । jarāmaraṇavarjitāya namaḥ । pañcatanmātranirmuktāya namaḥ । pañcīkaraṇavarjitāya namaḥ । paripūrṇāya namaḥ । cidākāśāya namaḥ । caccidānanda[saccidānanda]vigrahāya namaḥ । dakṣiṇāmūtigurave namaḥ । hariḥ oṃ । śubhamastu ।

Catalog Entry Status

Complete

Key

manuscripts_009199

Reuse

License

Cite as

Dakṣiṇāmūrtyaṣṭottaraśatanāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387528