Anantavratakalpa
Metadata
Bundle No.
RE30630
Type
Manuscrit
Subject
Vrata
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009211

Manuscript No.
RE30630p
Title Alternate Script
अनन्तव्रतकल्प
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
4
Folio Range of Text
72b - 75a
Lines per Side
7
Folios in Bundle
90+1=91
Width
3.7 cm
Length
36.8 cm
Bundle No.
RE30630
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 30630a. The source of this text might be certain purāṇa
Manuscript Beginning
Fol - 72b, l - 4; pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubhatithau anantapatmanābhamudadiśya anantapatdmanābhaprītyarthaṃ anantavrataṃ kariṣye । iti saṃkalpya pūrvapūjākalaśopari vastramaṣṭadalasahitaṃ prasārya tadupari darbhaviracitaṃ anantanikṣipya kusumākṣatān gṛhitvā dhyāyet ।
Manuscript Ending
Fol - 75a, l - 5; śrīkṛṣṇa uvāca । anantavratam astyanyat sarvapāpaharaṃ paraṃ । sarvakāmapramatṛṇāṃ strīṇāñcaiva yudhiṣṭhira । śuklapakṣe caturdaśyāṃ māsi bhadrapade śubhe । tasyānuṣṭhānamantreṇa sarvapāpapramucyate । yudhiṣṭhira uvāca । kṛṣṇa koyantvayā khyātaḥ konanta iti viśrītaḥ । kiṃ śeṣo
Catalog Entry Status
Complete
Key
manuscripts_009211
Reuse
License
Cite as
Anantavratakalpa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/387540