Śrīisūktabhāṣya

Metadata

Bundle No.

RE33593

Type

Manuscrit

Language

Sanskrit

Creator

naaraaya.nasuuri

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_012608

Manuscript No.

RE33593e

Title Alternate Script

श्रीइसूक्तभाष्य

Language

Script

Scribe

Nārāyaṇasūri

Place of Scribe

varadaatiire

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

8

Folio Range of Text

[148a] - [155a]

Lines per Side

7

Folios in Bundle

164

Width

3.5 cm

Length

19.5 cm

Bundle No.

RE33593

Miscellaneous Notes

Fols - 156 - 164 contains many stray verses

Manuscript Beginning

Fol - [148a], l - 1; śrīgurubhyo namaḥ। vedāntārthaprakāśena tamohārddannivārayan। pumarthā guṃ śva tu rodeyādvidyātīrthamaheśvaraḥ॥ 1॥ pravardhe prathamā ṛk॥ hiraṇyavarṇāṃ hariṇīṃ suvarṇā jatasrajām॥ candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo majavaha॥ 1॥ hiraṇyavarṇāmityasyārthaḥ he jātavedaḥ jāta prajñaḥ॥

Manuscript Ending

Fol - [155a], l - 2; āsya sūktasya svaraniyamo vaiyyākaraṇavaidikaśiṣṭasampradāyādvoddhyaḥ vedārthasya prakāśena tamohārddiṇi vārayan। pumarthā guṃ śva tu rodeyādvidyātīrthamaheśvaraḥ॥ iti śrīsūktabhāṣyaṃ śrīnārāyaṇahabhadrapautreṇa nārāyaṇasūriṇā varadātīre likhitam॥ śrīrastu॥ om॥

Catalog Entry Status

Complete

Key

manuscripts_012608

Reuse

License

Cite as

Śrīisūktabhāṣya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/391237