Kriyākramadyotikā
Metadata
Bundle No.
RE43335
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
aru.naacalam son of sadaa"sivaguruka.l
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018613

Manuscript No.
RE43335d
Title Alternate Script
क्रियाक्रमद्योतिका
Subject Description
Language
Script
Scribe
Aruṇācalam son of sadāśivagurukaḷ
Place of Scribe
accarupaakka.m
Date Remarks
235 years
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
116
Folio Range of Text
79a - 194a
Lines per Side
5 - 6
Folios in Bundle
210
Width
3.5 cm
Length
39 cm
Bundle No.
RE43335
Other Texts in Bundle
Miscellaneous Notes
This text deals with śivaliṅgapratiṣṭhāvidhi as procedure of kriyākramadyotikā
Manuscript Beginning
Fol - 79a, l - 1; - tataśca punaracamya bābyagreṇa guruttamaḥ । brahmādi pañcakaṃ sāṃgaṃ mūlaṃ vidyeśvarānapi ॥ tatvān adhipatīn sarvān dhyāyan kālānta maṇḍale caturthyantābhidhānena svāhāntena tu tarpayet ॥
Manuscript Ending
Fol - 1, l - 2; - pāśupatañjaptvā taṃ parameśvaraṃ tataḥ pradakṣiṇī kṛtya praṇamya svagrahaṃ brajet । guruvastrādi saṃyuktaṃ graṇhīyādyāgamaṇḍapaṃ sarvopakaraṇaṃ śilvistathā snapana maṇḍapam। iti parameśvaraparanāmadheya śrīmadaghora śivācārya viracitāyāṃ kriyākramadyotikāyāṃ śivaliṅgapratiṣṭhāvidhis samāptaḥ ॥ śrīmat gurubhyo namaḥ । nānā sidhāntayuktyaiva pratiṣṭhāvidhiḥ kṛtaḥ । mṛtsaṃgrahaṇakaṃ vāstupūjānaṃ ñcākurārpaṇaṃ maṇḍape cācacanaṃ [cācamanaṃ] hommākārasya ca śodhanaṃ lakṣaṇañcajalāvāsaṃ snapanañca pradakṣa dakṣiṇaṃ sarabandhaṃ śāyanañca mantraṃ ratnañca bandhanaṃ ghaṭasnānaṃ nāmakarma vivāho'ṣṭādaśastathā ॥ śrībālasubrahmaṇyeśvarasvāmīna namaḥ ॥ karakṛtam aparādhaṃ kṣantumarhanti santaḥ - yādṛsaṃ pustaka dṛṣṭvā tādṛśaṃ likhitan mayā ॥ abandhaṃ vā subandhaṃ vā mama doṣo na vidyate । svasti śrīśālivāhana śakābdaṃ 1767 kalyābdaṃ 4946 prabhavādi varu. 45 śellāyi rinRu kīlaka nāma samvatsaraṃ vaiyyāśi mā. 20 saumyavāraṃ krittikā nakṣatraṃ vṛdhināmayogaṃ taitulākaraṇaṃ yinda śubhadinattiḷ accarapākkaṃ sadāśivagurukaḷ caturtha kumāran aruṇācalaṃ svahasta likhitaṃ svāmi pratiṣṭhāvidhi devi pratiṣṭhāvidhi yeḷiti sampūrṇaṃ । śubhamastu ॥
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
Key
manuscripts_018613
Reuse
License
Cite as
Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397342