Kāraṇāgama
Metadata
Bundle No.
RE43335
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018614

Manuscript No.
RE43335e
Title Alternate Script
कारणागम
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
195a - 199a
Lines per Side
6
Folios in Bundle
210
Width
3.5 cm
Length
39 cm
Bundle No.
RE43335
Other Texts in Bundle
Miscellaneous Notes
This text deals with agnilakṣaṇa and aṣṭabandhana as procedure of Kāraṇāgama completely. Fol - [200a] texts astrarūpadhyāna, fol - [201a - b] texts yāgaśālāpūjā, fol - [202a] devīpratiṣṭhā, fol - [203a - b] kumbhābhisekapūjā, fol - [204a] bhutaśudhhi, fol - [205a] dhvajastambhamānam, fol - [[206a -207a] āgamavacanāni, fol - [208a - 210b] caṭuślokāḥ ॥
Text Contents
1.Folio 195a & b.agnilakṣaṇaṃ.
2.Folio 196a - 199a.aṣṭabandhanavidhi.
See more
Manuscript Beginning
Fol - [195a], l - 1; - bālayauvana bṛddhāgnilakṣaṇaṃ । dīkṣāśāntistu bālāgniprokṣaṇotsava yauvanaṃ pratiṣṭhā nityabṛddhāgniragnibhedastriyā bhavet।
Manuscript Ending
Fol - [198b], l - 6; - śrīkarañca phalaṃ puṇyaṃ āyurārogya vardhanaṃ । āyu śrīkīrti vijayaṃ putrapautrābhi vardhanam ॥ iti kāraṇe pratiṣṭhātantre aṣṭabandhanavidhi paṭalaḥ ॥ pustake pita. syaiva ॥ śubhamastu ॥ madhuściṣṭantu saṃyuktaṃ pañcabandhanamucyate । lākṣāsajjaravāṣāṇaṃ । māhiṣaṃ triṇibandhanam । aṣṭabandham iti khyātaṃ sarvaśadhikaraṃ śubhaṃ । yadvā kadaḷi śaṃkhacūrṇañ ca lākṣaṅgugulameva ca । tāṇikāñ ca harītañ ca guḷañ ca navanītakaṃ ॥ aṣṭabandhanam iti khyātaṃ sarvakārya śubhaṃ pradam । lākṣāsajjara saṃyuktam śaṃkhagugulameva ca ॥ madhuś ciṣṭantu saṃyuktaṃ - pañcabandham iti । pāṣāṇaṃ gugulañ ca vanavanītañ ca saṃyutaṃ tribandhanamiti khyātaṃ - rogaśāntikaraṃ paraṃ śubhamastu ॥ pañcabandhana tribandhana vidhi saṃpūrṇam
Bibliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
manuscripts_018614
Reuse
License
Cite as
Kāraṇāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/397343