Bālasthāpanavidhi - Kāraṇāgama

Metadata

Bundle No.

RE43427

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

sokkayabha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018814

Manuscript No.

RE43427c

Title Alternate Script

बालस्थापनविधि - कारणागम

Language

Script

Scribe

Śokkayabhaṭṭar

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

3b - 6b

Lines per Side

11

Folios in Bundle

241

Width

3.5 cm

Length

33.5 cm

Bundle No.

RE43427

Other Texts in Bundle

Miscellaneous Notes

This text deals with bālasthāpanavidhi as procedure in Kāraṇāgama

Manuscript Beginning

Fol - 3b, l - 8; śrībhagavāna sāmbaśiva uvāca - bālasthāpana pratiṣṭhāṃ pravakṣyāmi viśeṣataḥ । dvīyā bālālayaṃ proktaṃ prathamañ ca dvitīyakaṃ ॥ grāme vā nagarevāpi pattane rājadhānike । eteṣvanya pradeśeṣu mūlasthānasya yat purā ॥

Manuscript Ending

Fol - 6b, l - 8; budhaḥ mantrabhedobhaved atra kriyābhedo na vidyate । evaṃ yaḥ kurute marttyās sa puṇyāṅgatim āpnuyāt । iti kāraṇe pratiṣṭhātantre śrīsāmbaśiva brahma sambāde bālasthāpana pratiṣṭhāvidhi paṭalaḥ । 19 । bālaliṅgasya vidhānatakṣaṇāt samasta pāpaiḥ pāritopimuktaḥ samastakāmān paramaṃ padaṃ yat prayāti śaṃbhun tam ahaṃ bhajāmi । śrīsundareśvarakapilāsaptaye namaḥ । mīnākṣi sahāyam । śokkayabhaṭṭar svahastalikhitam ॥

Catalog Entry Status

Complete

Key

manuscripts_018814

Reuse

License

Cite as

Bālasthāpanavidhi - Kāraṇāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/397543