Bālasthāpanavidhi - Kāraṇāgama
Metadata
Bundle No.
RE43427
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
sokkayabha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018814

Manuscript No.
RE43427c
Title Alternate Script
बालस्थापनविधि - कारणागम
Subject Description
Language
Script
Scribe
Śokkayabhaṭṭar
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
3b - 6b
Lines per Side
11
Folios in Bundle
241
Width
3.5 cm
Length
33.5 cm
Bundle No.
RE43427
Other Texts in Bundle
Miscellaneous Notes
This text deals with bālasthāpanavidhi as procedure in Kāraṇāgama
Manuscript Beginning
Fol - 3b, l - 8; śrībhagavāna sāmbaśiva uvāca - bālasthāpana pratiṣṭhāṃ pravakṣyāmi viśeṣataḥ । dvīyā bālālayaṃ proktaṃ prathamañ ca dvitīyakaṃ ॥ grāme vā nagarevāpi pattane rājadhānike । eteṣvanya pradeśeṣu mūlasthānasya yat purā ॥
Manuscript Ending
Fol - 6b, l - 8; budhaḥ mantrabhedobhaved atra kriyābhedo na vidyate । evaṃ yaḥ kurute marttyās sa puṇyāṅgatim āpnuyāt । iti kāraṇe pratiṣṭhātantre śrīsāmbaśiva brahma sambāde bālasthāpana pratiṣṭhāvidhi paṭalaḥ । 19 । bālaliṅgasya vidhānatakṣaṇāt samasta pāpaiḥ pāritopimuktaḥ samastakāmān paramaṃ padaṃ yat prayāti śaṃbhun tam ahaṃ bhajāmi । śrīsundareśvarakapilāsaptaye namaḥ । mīnākṣi sahāyam । śokkayabhaṭṭar svahastalikhitam ॥
Catalog Entry Status
Complete
Key
manuscripts_018814
Reuse
License
Cite as
Bālasthāpanavidhi - Kāraṇāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/397543