Aṣṭabandhanavidhi
Metadata
Bundle No.
RE43427
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Aṣṭabandhana
Language
Sanskrit
Creator
sokkayabha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018828

Manuscript No.
RE43427j
Title Alternate Script
अष्टबन्धनविधि
Subject Description
Language
Script
Scribe
Śokkayabhaṭṭar
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
52a - 60b
Lines per Side
11
Folios in Bundle
241
Width
3.5 cm
Length
33.5 cm
Bundle No.
RE43427
Other Texts in Bundle
Miscellaneous Notes
This text deals with aṣṭabandhanavidhi form different āgama-s
Text Contents
1.Folio 52a - 53a.aṣṭabandhanavidhi [niśvāsatantre].
2.Folio 53a - b.aṣṭabandhanavidh [sahasrāgame].
3.Folio 53b - 54a.aṣṭabandhanavidh [bimbāgame].
4.Folio 54a.aṣṭabandhanavidh [dīptāgame].
5.Folio 54a - 55a.aṣṭabandhanavidh [raurave].
6.Folio 55a - 57b.aṣṭabandhanavidh [candrajñāne].
7.Folio 57b - 58a.aṣṭabandhanavidh [yogaje].
8.Folio 58a - 60b.aṣṭabandhanavidh [dīpte].
See more
Manuscript Beginning
Fol - 52a, l - 1; athā tas sampravakṣyāmi aṣṭabandhavidhi kramaṃ । sarvapāpaharaṃ puṇyaṃ sarvaśiddhikaraṃ śubhaṃ ॥ rājarāṣṭravivṛddhyarthaṃ sarvaloka śubhapradaṃ । aṣṭabandhavihīnetu rājarāṣṭrasya doṣkṛt ॥
Manuscript Ending
Fol - 60b, l - 5; ārogyam āyuḥ kīrtiñ ca putrapautrābhivarddhanaṃ । cirakālaṃ vaseddhīmān ante kaivalyam āpnuyāt ॥ iti dīpteśāstre aṣṭabandhanaprāyaścittavidhi paṭalaḥ । śrīmat campakasundaraguruve kayilāsa [kailāśa]pataye namaḥ ॥ śokkaryadeśikena likhito'yaṃ granthaḥ । oṃdīptāgama tatiḷ aṣṭabandhana kumbhābhiṣekaṃ vakai vivaramāha colli iruk । grā bālasthāpanaṃ kumbhaṃ vere adhivāsakumbhaṃ vere vecccu abhiṣeka pannacolli iruk grā । hariḥ oṃ । śivāya namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018828
Reuse
License
Cite as
Aṣṭabandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/397557