Mānavidhi
Manuscript No.
T0026l
Title Alternate Script
मानविधि
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
8
Folio Range of Text
532 - 539
Lines per Side
10
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
1.Page 532 - 533.pramāṇalakṣaṇam - svacchandabhairave.
2.Page 533 - 537.mānāṅgulavidhi.
3.Page 538.mātrāṅgulavidhi.
4.Page 539.dehalabdhāṅgulam.
See more
Manuscript Beginning
Page - 532, l - 1; ॥svacchandabhairave pramāṇalakṣaṇam॥ adhunā saṃpravakṣyāmi pramāṇaṃ śivadharmataḥ। yojanānāṃ varārohe yadā bhavati tacchṛṇu॥ avyaktāddaśabhirbhāgairmāhāmūlo virājate। dvipañcabhāgānmahato bhūtādi sthūla ucyate॥ sūtādo parimāṇaṃ ca bhāgagrāhyaṃ na cakṣuṣā। bhūtādervā daśaguṇādaṇīyo dṛśyate rajaḥ॥
Manuscript Ending
Page - 539, l - 1; dehalabdhāṅgulam। caturviṃśacchataṃ bhāgaṃ pūjāṃśoccaṃ vibhājayet। ekāṃśamaṅgulaṃ khyātaṃ mūlaliṅgāṅgulaṃ tvidam॥ dehalabdhāṅgulenaiva pratimāṃ tatra kārayet॥
Catalog Entry Status
Complete
Key
transcripts_000064
Reuse
License
Cite as
Mānavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372649