Dīkṣāvidhi
Manuscript No.
T0026x
Title Alternate Script
दीक्षाविधि
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
26
Folio Range of Text
828 - 853
Lines per Side
11
Folios in Bundle
1014+17=1031
Width
22 cm
Length
34 cm
Bundle No.
T0026
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to J. Visvanatha Sivacharya of Melamankalam, Madurai Dt
Text Contents
1.Page 828 - 839.dīkṣāvidhi - suprabhede caryāpāde.
2.Page 840 - 853.bhasmadīkṣā - kāraṇāgama.
See more
Manuscript Beginning
Page - 828, l - 1; ॥suprabhede dīkṣā॥ atha ūrdhvaṃ pravakṣyāmi dīkṣāmārgaṃ viśeṣataḥ। dīyateti śivatvaṃ hi kṣīyate pāpapañjaraḥ॥ kṣayadānaviśeṣatvāddīkṣā cetyabhidhīyate। maṇṭapaṃ pūjayitvādau tadagre cāgnipūjanam॥ śivāgniṃ vidhivaddhutvā prāguktavidhinā budhaḥ। tatastu kṣīyate śiṣyān brāhmaṇādi krameṇa tu॥
Manuscript Ending
Page - 853, l - 1; prāgādyaṣṭadaleṣvaṣṭa kumbhānvinyasya deśikaḥ। madhye sadāśivaṃ nyastvā tasya piṇḍena kumbhake॥ manonmanīṃ tu vardhanyāṃ piṇḍamantreṇa vinyaset। nyastavidyeśvarānaṣṭakumbheṣu svasvabījakaiḥ॥ abhyarcya gandhapuṣpādyairhaviṣyaṃ tu nivedayet। susnātvā deśikastatra sarvābharaṇa bhūṣitaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000076
Reuse
License
Cite as
Dīkṣāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372661