Bhasmarudrākṣavidhi (Śaivapurāṇa)
Manuscript No.
T0612c
Title Alternate Script
भस्मरुद्राक्षविधि (शैवपुराण)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
127 - 128
No. of Divisions in Text
1
Range of Divisions in Text
9
Title of Divisions in Text
adhyāya
Lines per Side
24
Folios in Bundle
143
Width
21 cm
Length
33 cm
Bundle No.
T0612
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 66114 (19 - B - 75). This transmits the bhasmarudrākṣavidhi from śaivapurāṇa-śatarudrasaṃhitā. It is a manual of what is to be performed before any type of prayers or rituals
Manuscript Beginning
Page - 127, l - 9; (śaivapurāṇe śatarudrasaṃhitāyāṃ bhasmarudrākṣavidhiḥ) ॥ sadāśivāya namaḥ॥ tato rudrākṣavidhnatiṃ kuryāt śiṣyasiddhaye śiravāyāmekavaktrakām। dvitridvādaśavaktrāṃśca dīparyuparipālataḥ। aṣṭāviṃścaśca tañcaiva kramāddvādaśavaktraṣu॥ uṣṇīṣa kṛtarudrākṣa naijedekaika vṛddhitaḥ । uṣ.ṇīṣiṇe nama iti uṣṇīṣaṃ dhārayettataḥ॥ ṣaṭtriṃśattatva ..... śivāya paramātmane। vantyarka somanetrāya śivāya nama iśyet॥
Manuscript Ending
Page - 128, l - 17; mahādevāya ca namaḥ manuruktassanātanaḥ। caturdaśāsya rudrākṣānmantradvayamathoccaran। vidyāvarṇasvarūpāya viśveśāya namo namaḥ। triṣaṣṭyutaraśataṃ upavītaṃ maheśvari। kuryātsandhārayedbhasma rudrākṣānapi mantrataḥ। sākṣātsvayaṃ śivo bhūtvā śivasāyujyamāpnuyāt॥ na saṃspṛśanti pāpāni brahmahatyādi kāni ca। apavitraṃ pavitraṃ syāttasya muktirna saṃśayaḥ॥ iti śaivapurāṇe śatarudrasaṃhitāyāṃ bhasmarudrākṣadhāraṇavidhirnāma navamodhyāyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001276
Reuse
License
Cite as
Bhasmarudrākṣavidhi (Śaivapurāṇa),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373861