Bhasmarudrākṣavidhi (Śaivapurāṇa)

Metadata

Bundle No.

T0612

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001276

License

Type

Manuscript

Manuscript No.

T0612c

Title Alternate Script

भस्मरुद्राक्षविधि (शैवपुराण)

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

127 - 128

No. of Divisions in Text

1

Range of Divisions in Text

9

Title of Divisions in Text

adhyāya

Lines per Side

24

Folios in Bundle

143

Width

21 cm

Length

33 cm

Bundle No.

T0612

Miscellaneous Notes

This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 66114 (19 - B - 75). This transmits the bhasmarudrākṣavidhi from śaivapurāṇa-śatarudrasaṃhitā. It is a manual of what is to be performed before any type of prayers or rituals

Manuscript Beginning

Page - 127, l - 9; (śaivapurāṇe śatarudrasaṃhitāyāṃ bhasmarudrākṣavidhiḥ) ॥ sadāśivāya namaḥ॥ tato rudrākṣavidhnatiṃ kuryāt śiṣyasiddhaye śiravāyāmekavaktrakām। dvitridvādaśavaktrāṃśca dīparyuparipālataḥ। aṣṭāviṃścaśca tañcaiva kramāddvādaśavaktraṣu॥ uṣṇīṣa kṛtarudrākṣa naijedekaika vṛddhitaḥ । uṣ.ṇīṣiṇe nama iti uṣṇīṣaṃ dhārayettataḥ॥ ṣaṭtriṃśattatva ..... śivāya paramātmane। vantyarka somanetrāya śivāya nama iśyet॥

Manuscript Ending

Page - 128, l - 17; mahādevāya ca namaḥ manuruktassanātanaḥ। caturdaśāsya rudrākṣānmantradvayamathoccaran। vidyāvarṇasvarūpāya viśveśāya namo namaḥ। triṣaṣṭyutaraśataṃ upavītaṃ maheśvari। kuryātsandhārayedbhasma rudrākṣānapi mantrataḥ। sākṣātsvayaṃ śivo bhūtvā śivasāyujyamāpnuyāt॥ na saṃspṛśanti pāpāni brahmahatyādi kāni ca। apavitraṃ pavitraṃ syāttasya muktirna saṃśayaḥ॥ iti śaivapurāṇe śatarudrasaṃhitāyāṃ bhasmarudrākṣadhāraṇavidhirnāma navamodhyāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001276

Reuse

License

Cite as

Bhasmarudrākṣavidhi (Śaivapurāṇa), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373861