[Gaṇapatipañcāsanapūjā]
Manuscript No.
T0612f
Title Alternate Script
[गणपतिपञ्चासनपूजा]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
5
Folio Range of Text
138 - 143
Lines per Side
24
Folios in Bundle
143
Width
21 cm
Length
33 cm
Bundle No.
T0612
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 66114 (19 - B - 75)
Manuscript Beginning
Page - 138, l - 12; gaṇapatipūjāṃ kariṣye। gaṇapatyāsanāya namaḥ। gaṇapatimūrtaye namaḥ। gaṇāṇāṃ tvā gaṇapatim havāmahe kaviṃ kavīnāmupamaśravastamam। jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ānaśśṛṇvannutibhissīda sādanam॥ gaṃ gaṇapataye namaḥ। ityāvāhana sthāpana digbandhanāvakuṇṭhana dhenumudraṃ pradarśya dhūpadīpādikaissaha tatsatsūktairabhiṣicya। ādhārādīn sampūjayet। tato devasya pīṭhādhobhāge madhyataḥ॥
Manuscript Ending
Page - 143, l - 1; yasya smṛtvā ca mānoktyā tapaḥ pūjā kriyādiṣu। nyūnaṃ sampūrṇatāṃ yāti sadyo vande gaṇādhipam॥ mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ gaṇādhipa। yatpūjitaṃ mayādeva paripūrṇaṃ tadastu te॥ anayā pūjayā ca bhagavān sarvadevātmakaḥ śrīmahāgaṇapatissuprītaḥ suprasanno varado bhūtvā uttare karmaṇyavighnamāstviti bhavanto sahāntonugṛhṇantu। uttare karmaṇyabighnamastviti prativacanam॥
Catalog Entry Status
Complete
Key
transcripts_001279
Reuse
License
Cite as
[Gaṇapatipañcāsanapūjā],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373864