Kāraṇāgama - Rathārohaṇavidhi

Metadata

Bundle No.

T0612

Subject

Śaiva, Śaivasiddhānta, Āgama, Rathārohaṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001278

License

Type

Manuscript

Manuscript No.

T0612e

Title Alternate Script

कारणागम - रथारोहणविधि

Uniform Title

Kāraṇa

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

135 - 138

No. of Divisions in Text

1

Range of Divisions in Text

57

Title of Divisions in Text

paṭala

Lines per Side

24

Folios in Bundle

143

Width

21 cm

Length

33 cm

Bundle No.

T0612

Miscellaneous Notes

This transcript is copied from a MS belonging to the Adyar Library, Madras, No. 66114 (19 - B - 75). This transmits a complete text of the rathārohaṇavidhi from the kāraṇāgama

Manuscript Beginning

Page - 135, l - 22; ॥ rathārohaṇam॥ ataḥ paraṃ pravakṣyāmi rathārohaṇamuttamam। bhukti mukti pradaṃ nṛṛṇāṃ putrasaubhāgya vardhanam॥ aruṇodaye tu samprāptae snānaṃ kṛtvā tu deśikaḥ। rudrākṣamuvitañca uṣṇīvaṃ cottarīyakam॥ bhaṣmaṃ śaivādi śaivānāṃ pañcamudrāḥ prakīrtitāḥ। vighneśaṃ vighnanāśāya gandhapuṣpādibhiryajet॥ bhakṣyāṇi vividhānīha bhojyāni vividhāni ca। pātreṣu vidhināpūrya gaṇānāṃ tvetyamantrataḥ॥

Manuscript Ending

Page - 138, l - 3; syandanārohaṇasyaiva māsādya prokṣaṇaṃ śṛṇu। rathasaṃpanna kāle tu sadyaḥ prokṣaṇamācaret॥ sumuhūrte sulagne tu nakṣatra karaṇānvite। takṣakaṃ vasrahemādyaiḥ pūjayitvā visarjayet॥ pañcagavyaiśca saṃprokṣya pavamānamudīrayan। puṇyāhaṃ vācayitvātu śāntihomaṃ tu kārayet॥ ācāryaṃ pūjayettatra vastrahemāṅgulīyakaiḥ। bhūṣayetsyandanaṃ paścāt rathārohaṇamārabhet॥ ॥ iti kāraṇe pratiṣṭhātantre rathārohaṇapaṭalaḥ saptapañcāśatitamaḥ॥

BIbliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

transcripts_001278

Reuse

License

Cite as

Kāraṇāgama - Rathārohaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373863