Prakīrṇaviṣayāḥ
Manuscript No.
T0613b
Title Alternate Script
प्रकीर्णविषयाः
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
10
Folio Range of Text
6 - 9, 11 - 14, 21 - 22
Lines per Side
23
Folios in Bundle
22+1=23
Width
21 cm
Length
33 cm
Bundle No.
T0613
Other Texts in Bundle
Miscellaneous Notes
This transcript has been copied from a MS belonging to the Adyar Library, Madras, No. 70605
Text Contents
1.Page 6 - 7.āśaucavidhi.
2.Page 7.dakṣiṇāmūrtipūjā.
3.Page 7 - 9.kuṇḍavidhi.
4.Page 11 - 12.māsavidhi.
5.Page 12 - 14.rakṣābandhanam.
6.Page 14.ghṛtasnānam.
7.Page 21 - 22.ācamanavidhi.
8.Page 22.balidānam.
See more
Manuscript Beginning
Page - 6, l - 4; athaḥ paraṃ pravakṣyāmi āśaucaṣya vidhīyakam। makrama ... mādvarṇayati। varṇayati vidhiścaiva anulomavidhīyakam। sūtaka pretakaścaiva āśaucasya krameṇa tu॥ brahmacārī jaṭādhārī sanyasyāśaucavarjitām। vānaprasthaśca bauddhaśca āśaucañca vivarjayet॥
Manuscript Ending
Page - 22, l - 14; ime bhūmau vasanto dravyatu vaiṇai tu rākṣasam। svargaṃ gacchanti mā bhūmimāśugṛṇaṃti vāttare। dadhvājyaṃ stūpasaṃyuktai rannaistena baliṃ kṣipet। gītavādi tu nirghoṣai vedaghoṣaiścaghoṣayet। ācāryaṃ pūjayetpūrvaṃ sarvānsaṃpūjayettadā। tataḥ prabhāte śivakāryaṃ kuryāt। snāto vibhūṣito vasānonnatanaṃ vastramuttarīya samanvitam। avaliptamahīmadhye - ॥
Catalog Entry Status
Complete
Key
transcripts_001281
Reuse
License
Cite as
Prakīrṇaviṣayāḥ,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373866