Dīptāgama - Kṣīrābhiṣekavidhi
Manuscript No.
T0613e
Title Alternate Script
दीप्तागम - क्षीराभिषेकविधि
Uniform Title
Dīpta
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
19 - 21
Lines per Side
23
Folios in Bundle
22+1=23
Width
21 cm
Length
33 cm
Bundle No.
T0613
Other Texts in Bundle
Miscellaneous Notes
This transcript has been copied from a MS belonging to the Adyar Library, Madras, No. 70605
Manuscript Beginning
Page - 19, l - 8; ataḥ paraṃ pravakṣyāmi kṣīrasnānaṃ vidhikramam। āyurārogyaphaladaṃ sarvavyādhivināśanam॥ putrapautrapi [putrapautrāpi] vṛdhyarthaṃ lokaṃ śāntikaraṃ bhavet। saṅkīraṇañca vikīrṇañca saṃyogañca tridhā bhavet॥ pūrṇaṃ kṣīraṃ parigrāhya sthāpayedvidhinā saha। etatsaṅkīrṇamityuktaṃ vikīrṇañca tataḥ śṛṇu॥
Manuscript Ending
Page - 21, l - 18; ādityaraśmayo pālā gomūtre jāhnavī tathā। ṛṣayaśca tathā sarve romakūpe vyavasthitam॥ udare pṛthigīdevī bhāvitā nāvyavasthitā। satvārassāgarā pūrṇā gavāṃ ye ca payodharā॥ yadvadvīryaṃ jagatkiñcittadjeyaṃ kṣīrasambhavam। tasmātsarvaprayantena kṣīrasnānaṃ samācaret। iti dīptaśāstre kṣīrasnānavidhipaṭalaḥ॥
BIbliography
Partly printed under the title: dīptāgama Tome 1, Chapitres 1 to 21 ed. by Marie-Luce BARAZER-BILLORET, Bruno DAGENS et Vincent LEFEVRE avec la collaboration de S. Sambandha śivācārya, PIFI, 81.1, Pondicherry, IFI, 2004
Catalog Entry Status
Complete
Key
transcripts_001284
Reuse
License
Cite as
Dīptāgama - Kṣīrābhiṣekavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373869