Dīptāgama - Kṣīrābhiṣekavidhi

Metadata

Bundle No.

T0613

Subject

Śaiva, Śaivasiddhānta, Āgama, Abhiṣeka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001284

License

Type

Manuscript

Manuscript No.

T0613e

Title Alternate Script

दीप्तागम - क्षीराभिषेकविधि

Uniform Title

Dīpta

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

19 - 21

Lines per Side

23

Folios in Bundle

22+1=23

Width

21 cm

Length

33 cm

Bundle No.

T0613

Miscellaneous Notes

This transcript has been copied from a MS belonging to the Adyar Library, Madras, No. 70605

Manuscript Beginning

Page - 19, l - 8; ataḥ paraṃ pravakṣyāmi kṣīrasnānaṃ vidhikramam। āyurārogyaphaladaṃ sarvavyādhivināśanam॥ putrapautrapi [putrapautrāpi] vṛdhyarthaṃ lokaṃ śāntikaraṃ bhavet। saṅkīraṇañca vikīrṇañca saṃyogañca tridhā bhavet॥ pūrṇaṃ kṣīraṃ parigrāhya sthāpayedvidhinā saha। etatsaṅkīrṇamityuktaṃ vikīrṇañca tataḥ śṛṇu॥

Manuscript Ending

Page - 21, l - 18; ādityaraśmayo pālā gomūtre jāhnavī tathā। ṛṣayaśca tathā sarve romakūpe vyavasthitam॥ udare pṛthigīdevī bhāvitā nāvyavasthitā। satvārassāgarā pūrṇā gavāṃ ye ca payodharā॥ yadvadvīryaṃ jagatkiñcittadjeyaṃ kṣīrasambhavam। tasmātsarvaprayantena kṣīrasnānaṃ samācaret। iti dīptaśāstre kṣīrasnānavidhipaṭalaḥ॥

BIbliography

Partly printed under the title: dīptāgama Tome 1, Chapitres 1 to 21 ed. by Marie-Luce BARAZER-BILLORET, Bruno DAGENS et Vincent LEFEVRE avec la collaboration de S. Sambandha śivācārya, PIFI, 81.1, Pondicherry, IFI, 2004

Catalog Entry Status

Complete

Key

transcripts_001284

Reuse

License

Cite as

Dīptāgama - Kṣīrābhiṣekavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373869