Aṃśumattantra - Śaṅkhābhiṣekavidhi
Manuscript No.
T0613d
Title Alternate Script
अंशुमत्तन्त्र - शङ्खाभिषेकविधि
Uniform Title
Aṃśumat
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
6
Folio Range of Text
14 - 19
Lines per Side
23
Folios in Bundle
22+1=23
Width
21 cm
Length
33 cm
Bundle No.
T0613
Other Texts in Bundle
Miscellaneous Notes
This transcript has been copied from a MS belonging to the Adyar Library, Madras, No. 70605
Manuscript Beginning
Page - 14, l - 19; pañcagavyavidhiṃ vakṣye śṛṇutvaṃ tatprabhañjanam । ayane viṣuve caiva grahaṇe candrasūryayoḥ॥ anyapuṇyadine caiva nitye naimittikepi ca। prāyaścitte ca janmarkṣe snāpayetpañcagavyakaiḥ॥ śaṅkhābhiṣecanaṃ vakṣe śruyatāṃ ravisattamā। āyuśrīmṛtyujayadāṃ vyādhināśaṃ ripukṣayam॥
Manuscript Ending
Page - 19, l - 1; śaktibījaśca vardhanyā piṇḍikā cañca vinyaset। kumbhodaiḥ snāpayolliṅgaṃ vardhanyādbhistupiṇḍikām॥ anantādi śikhaṇḍāntāt kumbhādbhiścaiva vinyaset। mantrapuṣpaṃ tato datvā mantrāṇāntu nivedayet॥ evaṃ krameṇa vidhvat sandhyāśeṣaṃ samācaret। evaṃ ya.j kurute martyaḥ sa puṇyāṅgatimāpnuyāt॥ ityaṃśuma . tantre śaṅkhābhiṣekavidhipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001283
Reuse
License
Cite as
Aṃśumattantra - Śaṅkhābhiṣekavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373868