Śivayogaratna
Manuscript No.
T0804b
Title Alternate Script
शिवयोगरत्न
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
13
Folio Range of Text
[65] - [77]
Lines per Side
30
Folios in Bundle
112
Width
21 cm
Length
33 cm
Bundle No.
T0804
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 15542
Manuscript Beginning
Page - [65], l - 1; hariḥ om। śivayogaratnam। - namaśśivāyaśaktyai ca bindave śāśvatāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate। śrīśālivāṭīpurī nivāsī jñānaprakāśācāryavaryeṇa śivabhāvanā pāṭhaka śivabhāvanāphala sākṣātkāra pāṭhaka sārthabodhaka granthasaṅgrahaḥ kriyate॥ devīkālottara skandakālottara sarvajñānottara skandakālottarādike॥
Manuscript Ending
Page - [77], l - 23; yasya yātrābhiḥ sambaddho dūrasthasyāpi tatra saḥ। iti prabalamīmāṃsānyāya mātaṅga bodhitaḥ॥ tatherthamabhisambaṃdhya prakṛtaṃ saṅgrahātmakam। idaṃ samastaṃ samastaṃ vā bhāṣābhedair vilikhyatām॥ śivadīkṣāviśuddhāya sādhave deyamīritam। taditthaṃ śivasvātma śivayoḥ svarūpalakṣaṇam॥ parārtha svārtha sarvārtha pratyakṣa viṣaya nivikalpa [nirvikalpa] savikalpa jñānakriyāpravṛttikaṃ sva paraprakāśa dvirūpaikarūpa cichaktirūpaṃ saccidānanda sarvajñatādi guṇarūpaṃ śivatvaṃ tatsvarūpalakṣaṇaṃ prabodhakaṃ śivayogaratnaṃ sampūrṇam॥
BIbliography
Printed under the title: Le joyau du śiva-yoga, śivayogaratna de jñānaprakāśa, ed. Tara Michael, PIFI. No. 53, Pondicherry, IFI, 1975
Catalog Entry Status
Complete
Key
transcripts_001644
Reuse
License
Cite as
Śivayogaratna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374229