Śivajñānabodhaka-Upanyāsa
Manuscript No.
T0804d
Title Alternate Script
शिवज्ञानबोधक-उपन्यास
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
23
Folio Range of Text
[90] - [112]
Lines per Side
30
Folios in Bundle
112
Width
21 cm
Length
33 cm
Bundle No.
T0804
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 15542
Manuscript Beginning
Page - [90], l - 1; hariḥ oṃ - śivajñānabodhaka upanyāsaḥ- vighātapātadaponmūla līlānubhava lipsayā। vaṃde mātaṃgabhāvena krīḍaṃtaṃ gaṇanāyakam॥ sadāśiva padoccastha cidaṃbara sabhāṃtare। bhāvayāmaṃ paraṃjyotiḥ paramānaṃdadāyakam। saṃsārasāgarāvarta bhrāntānāmuḍupāyitaṃ।
Manuscript Ending
Page - [112], l - 11; pātapavitrīkṛta śāstra sindhoradhikārīti sarvaṃ bhadram। śrīdakṣiṇāmūrtaye namaḥ॥ dakṣiṇāmūrti kṛpayā nigamajñānadeśikaḥ। sundaroktyā śivajñānopanyāsam uktavāniti। iti bālaprabodhanāya sundaranāthaprārthayo vyāghrapuranivāsininigamajñānadeśikaviracita śivajñānopanyāsaḥ samāptaḥ॥ aghoreśāya namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001646
Reuse
License
Cite as
Śivajñānabodhaka-Upanyāsa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374231