[Śaivāgamapaṭalā]
Manuscript No.
T0984b
Title Alternate Script
[शैवागमपटला]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
49+1=50
Folio Range of Text
1 - 49
No. of Divisions in Text
7
Title of Divisions in Text
vidhi
Lines per Side
23
Folios in Bundle
334+8=342
Width
21 cm
Length
33 cm
Bundle No.
T0984
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS with No. RE 45390 of the French Institute of Pondicherry. There is an extra page at the beginning of the text which records the title of the text. The last page (p. 49) records the contents of the text. The texts of this bundle are copied from different manuscripts and each has been paginated separately
Text Contents
1.Page 1.vātulottare lakṣahomavidhi.
2.Page 12.vātulāgame karaṇalakṣaṇa, agnijana pātrasādanam.
3.Page 22.vātulāgame dravyahomādi pūrṇānta, tarpaṇa, antarjapāḥ.
4.Page 29.pārameśvaratantre balividhi.
5.Page 38.candrajñāne prāyaścittavidhi.
6.Page 39.vātulottare rathabhaṅgaprāyaścittam.
7.Page 45.vātulottare gajāśvavṛṣabhādipatanādi prāyaścittam.
See more
Manuscript Beginning
Page - 1, l - 1; svasti। śrīgaṇādhipataye namaḥ। nirvighnamastu। śrīlakṣmīnārāyaṇāya namaḥ। lakṣahomavidhirucyate॥ devadevamahādeva sarvajña karuṇānidhe। acintya guṇarūpāḍhya śiva sarvajagatprabho॥1॥ saptakoṭiṣu mantreṣu pratiṣṭhādyutsaveṣu ca। vahnihomavidhi proktastvayā guhya sadāśiva॥2॥ pṛthagvidhānaṃ vahneśca havanaṃ ca kathaṃ vada। kiṃ nimittaṃ kathaṃ homaḥ kaṃ ca dravyaṃ ca tatphalam॥
Manuscript Ending
Page - 48, l - 18; brāhmaṇān bhojayet paścāt sahasraṃ ca maheśvari। deśikaṃ toṣayedante tantropakaraṇaiḥ saha॥ śāntikarma mayetyuktaṃ sarvadoṣanivāraṇam। sarvapāpaharaṃ devi subhikṣaṃ tatkṣaṇaṃ bhavet॥ rājño durgādi vṛddhiśca syāccaturaṅgabalapradam। sarvaśatruharaṃ sadyaḥ sthirāṃ lakṣmīmavāpnuyāt॥ iti śrīvātulottare prāyaścittakhaṇḍe śivapārvatīsaṃvāde gajāśvavṛṣabhādiśāntividhirnā- ma pañcacatvāriṃśatpaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001919
Reuse
License
Cite as
[Śaivāgamapaṭalā],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374504