[Śaivāgamapaṭalā]

Metadata

Bundle No.

T0984

Subject

Śaiva, Śaivasiddhānta, Āgama, Saṅgraha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001919

License

Type

Manuscript

Manuscript No.

T0984b

Title Alternate Script

[शैवागमपटला]

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

49+1=50

Folio Range of Text

1 - 49

No. of Divisions in Text

7

Title of Divisions in Text

vidhi

Lines per Side

23

Folios in Bundle

334+8=342

Width

21 cm

Length

33 cm

Bundle No.

T0984

Miscellaneous Notes

This transcript is copied from a MS with No. RE 45390 of the French Institute of Pondicherry. There is an extra page at the beginning of the text which records the title of the text. The last page (p. 49) records the contents of the text. The texts of this bundle are copied from different manuscripts and each has been paginated separately

Text Contents

1.Page 1.vātulottare lakṣahomavidhi.
2.Page 12.vātulāgame karaṇalakṣaṇa, agnijana pātrasādanam.
3.Page 22.vātulāgame dravyahomādi pūrṇānta, tarpaṇa, antarjapāḥ.
4.Page 29.pārameśvaratantre balividhi.
5.Page 38.candrajñāne prāyaścittavidhi.
6.Page 39.vātulottare rathabhaṅgaprāyaścittam.
7.Page 45.vātulottare gajāśvavṛṣabhādipatanādi prāyaścittam.
See more

Manuscript Beginning

Page - 1, l - 1; svasti। śrīgaṇādhipataye namaḥ। nirvighnamastu। śrīlakṣmīnārāyaṇāya namaḥ। lakṣahomavidhirucyate॥ devadevamahādeva sarvajña karuṇānidhe। acintya guṇarūpāḍhya śiva sarvajagatprabho॥1॥ saptakoṭiṣu mantreṣu pratiṣṭhādyutsaveṣu ca। vahnihomavidhi proktastvayā guhya sadāśiva॥2॥ pṛthagvidhānaṃ vahneśca havanaṃ ca kathaṃ vada। kiṃ nimittaṃ kathaṃ homaḥ kaṃ ca dravyaṃ ca tatphalam॥

Manuscript Ending

Page - 48, l - 18; brāhmaṇān bhojayet paścāt sahasraṃ ca maheśvari। deśikaṃ toṣayedante tantropakaraṇaiḥ saha॥ śāntikarma mayetyuktaṃ sarvadoṣanivāraṇam। sarvapāpaharaṃ devi subhikṣaṃ tatkṣaṇaṃ bhavet॥ rājño durgādi vṛddhiśca syāccaturaṅgabalapradam। sarvaśatruharaṃ sadyaḥ sthirāṃ lakṣmīmavāpnuyāt॥ iti śrīvātulottare prāyaścittakhaṇḍe śivapārvatīsaṃvāde gajāśvavṛṣabhādiśāntividhirnā- ma pañcacatvāriṃśatpaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001919

Reuse

License

Cite as

[Śaivāgamapaṭalā], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374504