[Aśvatthapratiṣṭhā, Upanayana, Vivāha]

Metadata

Bundle No.

T0984

Subject

Smṛti, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001921

License

Type

Manuscript

Manuscript No.

T0984d

Title Alternate Script

[अश्वत्थप्रतिष्ठा, उपनयन, विवाह]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

31+1=32

Folio Range of Text

1 - 31

Lines per Side

24

Folios in Bundle

334+8=342

Width

21 cm

Length

33 cm

Bundle No.

T0984

Miscellaneous Notes

This transcript is copied from a MS with No. RE 43216 of the French Institute of Pondicherry. There is an extra page at the beginning of the text which records the title. The texts of this bundle are copied from different manuscripts and each has been paginated separately

Text Contents

1.Page 1 - 3.aśvatthapratiṣṭhā - śainakīye.
2.Page 3 - 5.aśvatthopanayana - śainakīye.
3.Page 5 - 8.aśvatthavivāhaprayoga - śainakīye.
4.Page 8 - 31.pañcāṅgarudrāṇāṃ nyāsapūrvakajapahomārcanābhiṣekavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ। svasti। śaunakauvāca - aśvatthasya pratiṣṭhāyā vidhistasya praśasyate। tasyottarāyaṇe śukle pakṣe puṇyadinānvite॥ pañcamyāṃ ca caturdaśyāṃ saptamyāṃ ca trayodaśī । mandavāreṇa saṃyuktaḥ kuryādaśvatthasthāpanam॥ aditiṃ puṣyahastau ca anurādhāśvirevatī। sthiravāreṇa saṃyuktaṃ aśvatthasyopanāyanam॥

Manuscript Ending

Page - 31, l - 4; śrīkāmaḥ śāntikāmaḥ puṣṭikāmastuṣṭikāmaḥ āyuṣyakāmaḥ ārogyakāmaḥ prajākāmaḥ paśukāmo vā jīvitārthī cintitārthī mokṣārthī ca kuryādevaṃ kurvanṛddhimavāpnotī- tyācāryāya dakṣiṇāṃ daśagāssavatsāḥ svarṇarajatavibhūṣitavṛṣabhaikā- daśa tadalābha ekāṃ gāṃ dadyāt । ekādaśabrāhmaṇān bhojayedaśvamedhaśatasahasrapha- laṃ mavāpnotītyāha bhagavānbodhāyanaḥ॥ śrīmahāliṅgeśvarāya namaḥ॥ om॥ śrīḥ

Catalog Entry Status

Complete

Key

transcripts_001921

Reuse

License

Cite as

[Aśvatthapratiṣṭhā, Upanayana, Vivāha], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374506