[Bhūtabali, Utsavabali, Raṅgapūjā]

Metadata

Bundle No.

T0984

Subject

Śaiva, Śaivasiddhānta, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001922

License

Type

Manuscript

Manuscript No.

T0984e

Title Alternate Script

[भूतबलि, उत्सवबलि, रङ्गपूजा]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

27+1=28

Folio Range of Text

1 - 27

Lines per Side

24

Folios in Bundle

334+8=342

Width

21 cm

Length

33 cm

Bundle No.

T0984

Miscellaneous Notes

This transcript is copied from a MS with No. RE 43216 of the French Institute of Pondicherry. There is an extra page at the beginning of the text which records the title of the text. The texts of this bundle are copied from different manuscripts and each has been paginated separately

Text Contents

1.Page 1 - 10.bhūtabaliprakāra.
2.Page 10 - 14.utsavabaliprakāra.
3.Page 14 - 21.raṅgapūjāvidhi.
4.Page 21- 27.[navadevatāpūjā homañca].
See more

Manuscript Beginning

Page - 1, l - 1; śrīgaṇādhipataye namaḥ guruve gati। om। triṣu kāleṣu sarve - - - mantrairvā svasva mūlena vā devaṃ saṃpūjya ājyaṃ guLopadaṃśakakadaLīnāLikerādi- bhiḥ sahitaṃ pāyasādikaṃ havirnivedayet। śive - madhyāhnapūjāyāṃ pañcabrahmapūjāpakṣe pañcavaktreṣu kramāt dadhyādyaṃ nivedayet। tatra īśānamukhe daugdhānnaṃ nivedayet।

Manuscript Ending

Page - 27, l - 15; prajāpatiṃ cāghārādi vā tatrājyena agnīṣomau cakṣuṣī ājyena pradhānadevatāḥ mṛtyujayaṃ pīṭhamantraiḥ ājyena gāyatryā pakvaṃ mūlenāṣṭavāramājyena mūlena amṛtavaṭatiladūrvā- payokrameṇa ghṛtaṃ pāyasakrame dravyaiḥ pūrvājya aparājyaṃ sahita pṛthak pṛthagaṣṭaviṃśati- saṃkhyākaiḥ madhye madhye vyāhṛtibhiḥ ājyena aṅgāvaraṇamantraiḥ ājyena vyāhṛtibhiḥ brahmārpaṇamantrairājyena mahāvyāhṛtisadyo yakṣye

Catalog Entry Status

Complete

Key

transcripts_001922

Reuse

License

Cite as

[Bhūtabali, Utsavabali, Raṅgapūjā], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374507