Siddhāntaratnākara - Śivaliṅgapratiṣṭhāvidhi
Manuscript No.
T1120d
                                Title Alternate Script
सिद्धान्तरत्नाकर - शिवलिङ्गप्रतिष्ठाविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
48
                                Folio Range of Text
89 - 136
                                Lines per Side
20
                                Folios in Bundle
294+2=296
                                Width
21.5 cm
                                Length
34 cm
                                Bundle No.
T1120
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1120a
                                Manuscript Beginning
Page - 89, l - 17; .....… pratiṣṭai ॥ somāmanandasaṃpūrṇaṃ somārthakṛtaśekharam । dakṣiṇābhimukhaṃ vande dakṣiṇāmūrtimāśraye ॥ atha vakṣye viśeṣeṇa liṅgasthāpanamuttamam । dhanyaṃ yaśaskaraṃ cāyuvardhanaṃ putravardhanam ॥ bhuktimuktipradaṃ caiva sarvayajñaphalapradam । ādimadhyāntanirmuktaḥ svabhāvavimalaprabhuḥ ॥
                                Manuscript Ending
Page - 136, l - 1; valayaṃ sthālipātraṃ ca sarvaṃ yadyupayogi tat । ācāryāya pradātavyaṃ nānābhogādi kalpayet । mokṣārthi cārthamāpnoti jñānārthi jñānamāpnuyāt ॥ ihaiva putravānśrīmānsonte sāyujyamāpnuyāt । iti siddhāntaratnākare mūlaśivaliṅgapratiṣṭhāvidhipaṭalaḥ samāptaḥ ॥ svasti śrīmāṣapuravāsādha namaḥ ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_002212
                                Reuse
License
Cite as
            Siddhāntaratnākara - Śivaliṅgapratiṣṭhāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://ifp.inist.fr/s/manuscripts/item/374797        
    
