Prāsādaṣaṭślokīvyākhyāna
Manuscript No.
T1120f
                                Title Alternate Script
प्रासादषट्श्लोकीव्याख्यान
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
23
                                Folio Range of Text
147 - 169
                                Lines per Side
20
                                Folios in Bundle
294+2=296
                                Width
21.5 cm
                                Length
34 cm
                                Bundle No.
T1120
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1120a
                                Manuscript Beginning
Page - 147, l - 1; mūlāt kuṇḍalinī nivāsabhavanāt padmānmarālasvanohamamātrakṣa- ṇarociraṅkuranibho nabhyantamāste śiṣaḥ । ūrdhvaṃ tasya vitastilaṅghini pade vedāṅgulaṃ hṛtkajam । phulladvahniśikhāprabhā tadupari vyāpnoti medhāplutā ॥ 1 ॥ tatvānāṃ kamalāsanastha bhagapānnāthaścaturviṃśateḥ । kaṇṭhe'ṣṭāṅgulake himāṃśutapanajyoti dvimātrāṅkitaḥ ॥ śrutyantasya ca tatvaṣaṭkasahito lakṣmīsahāyaḥ pumān । jihvāyāṃ caturaṅgule viṣukalāmātrāṅkitā smārayet ॥ 2 ॥
                                Manuscript Ending
Page - 168, l - 17; adhvānaṃ vyāpta sarvaṃ tu syāmarasyena saṃsthitaḥ । yatra ya..... mano yāti j~eyaṃ tatraiva cintayet ॥ evaṃ samarasaḥ prokto viṣuvaṃ tu nibodha me । atha prāṇatmantranāḍīpraśāntaśakti- kalā samanasajñakaḥ saptavallakṣaṇāni yathā prāṇe mantrastato nāḍīpraśāntaḥ śaktireva ca । kālo manaśca .......…
                                Catalog Entry Status
Complete
                                Key
transcripts_002214
                                Reuse
License
Cite as
            Prāsādaṣaṭślokīvyākhyāna, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://ifp.inist.fr/s/manuscripts/item/374799        
    
