Śivaliṅgapratiṣṭhāvidhi
Manuscript No.
T1120h
                                Title Alternate Script
शिवलिङ्गप्रतिष्ठाविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
38
                                Folio Range of Text
214 - 251
                                Lines per Side
20
                                Folios in Bundle
294+2=296
                                Width
21.5 cm
                                Length
34 cm
                                Bundle No.
T1120
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1120a
                                Manuscript Beginning
Page - 214, l - 10; tatra tāvadayaṃ pratiṣṭhākramaḥ । atha śivaliṅgapratiṣthāvidhirucyate । adhiṣṭhānaṃ dṛdhīkṛtya prāsādanirmayā yāgopakaraṇa dravyaṃ sarvaṃ saṃpādya akurārpaṇaṃ kṛtvā । vāstupūjāhomaṃ ca vidhāya । śivayāgārthaṃ maṇṭapaṃ nirmaya । dvārapālamaṇṭapapūjāṃ vidhāya । bhūtaśudhyādi kṛtvā । viśeṣārghyaṃ kṛtvā ।
                                Manuscript Ending
Page - 250, l - 16; dīnāndhakripaṇān- sarvayajamānaḥ prapūjayettato guruḥ pāśupada.. taṃ parameśvaraṃ tataḥ pradaṇīkṛtya praṇamya svagra svagra vrajet । gurorvastrādisaṃyuktaṃ gṛhṇī vādyakamaṇḍapam । sarvopakaraṇa- snāta snapanamaṇḍapam । ityaghorācāryaviracitaṃ śivaliṅgapratiṣṭhāvidhisamāptaḥ । gurubhonnamaḥ ॥ śrīmāṣeśvaravelāyutagurukkalsvahastalikhitam ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ ।
                                Catalog Entry Status
Complete
                                Key
transcripts_002216
                                Reuse
License
Cite as
            Śivaliṅgapratiṣṭhāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://ifp.inist.fr/s/manuscripts/item/374801        
    
