Karpūramañjarīvyākhyā
Manuscript No.
T1129a
Title Alternate Script
कर्पूरमञ्जरीव्याख्या
Uniform Title
Karpūramañjarī
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
127
Folio Range of Text
1 - 127
No. of Divisions in Text
4
Title of Divisions in Text
yavanikāntara
Lines per Side
19
Folios in Bundle
150+1=151
Width
21.5 cm
Length
34 cm
Bundle No.
T1129
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS with No. R 2685 belonging to the GOML, Madras. There is an extra page at the beginning which records the contents of the texts. There are three texts in this bundle and each has been paginated separately
Text Contents
1.Page 1 - 46.prathamam yavanikāntara.
2.Page 49 - 81.dvitīyaṃ yavanikāntara.
3.Page 82 - 108.tṛtīyaṃ yavanikāntara.
4.Page 108 - 127.caturthaṃ yavanikāntara.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ ॥ gaṇapataye namaḥ ॥ avighnamastu gurubhyo namaḥ ॥ karpūramañjarīvyākhyā ॥ antarāyāndhatamasavidhvaṃsana- vibhākaram ॥ dainyapadmopamardenduṃ vande karimukhaṃ mahaḥ ॥ uttarābhimukhā bhaktā yasya vācaspatāvapi bhajāmi bhāgadeyaṃ tatprasannaṃ dakṣiṇāmukham ॥ vyākṛtyāṃ setunā yaḥ samadhikagahanaṃ śāstrasāhityasindhuṃ budhvā budhvā yathārthāṃ vyaracayata nijāṃ sindhubandheti saṃjñāṃ ॥
Manuscript Ending
Page - 126, l - 9; kaṇṭakināmatra svassaṅghībhāvamabhāvāt kaṇṭakamiṣādityuktam, yaiḥ kaṇṭakairnityamullasanta ityarthaḥ, nityollāsāttādṛśāstavakaragrahe guṇagaṇaṃ bālāllabdhuṃ, svakaṇṭakamiṣeṇa romāñce milantītyarthaḥ ॥ anyat kimapi priyaṃ kriyate, itaḥ paraṃ priyaṃ na kimapi tathāpyetat, bhavatu-॥ anavaratavisphuratmanīṣijanasakala- guṇavināśakaraḥ, riktatvadā vāgnirviramatu kamalā kaṭākṣavarṣeṇa ॥ iti sakalavidyāviśāradasya samudrabandhuyajvanaḥ sūnunā siṃharājena viracite saṭṭakavivaraṇe caturthaṃ yavanikāntaram ॥ śubham astu ॥
Catalog Entry Status
Complete
Key
transcripts_002246
Reuse
License
Cite as
Karpūramañjarīvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374831