Mahāvīracaritaṭippaṇī

Metadata

Bundle No.

T1129

Subject

Sāhitya, Dṛśyakāvya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002248

License

Type

Manuscript

Manuscript No.

T1129c

Title Alternate Script

महावीरचरितटिप्पणी

Author of Text

Abhirāma

Author of Text Alternate Script

अभिराम

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

15

Folio Range of Text

1 - 15

No. of Divisions in Text

5

Range of Divisions in Text

1 - 5

Title of Divisions in Text

aṅka

Lines per Side

17

Folios in Bundle

150+1=151

Width

21.5 cm

Length

34 cm

Bundle No.

T1129

Miscellaneous Notes

For general information, see T 1129a

Manuscript Beginning

Page - 1, l - 1; śrīḥ gaṇapataye namaḥ ॥ avighnamastu ॥ mahāvīracaritam ॥ " atha svasthetyādi " aṣṭapade yannāndī, nāndīnāma raṅgamaṅgalānantarasvastyayanam, atha śabdo maṅgalārthe ॥ "oṃkāraścātha śabdaśca dvāvetau brahmaṇaḥ purā । kaṇṭhaṃ bhitvā viniryātau tasmānmāṅgalikābubhau ॥" svaṃsthāya, " samadoṣaḥ samāgniśca samadhātuḥ samakriyaḥ । sanntaścendriyāṇāṃ yaḥ svastha ityabhidhīyate ॥

Manuscript Ending

Page - 15, l - 1; amuktagahvare, bhāve niṣṭhā, amoca na gahvare......pratiśrayaṃ saṃvādaṃ, anubadhnantaṃ mālyavantamityarthaḥ ॥ iti mahāvīracarite pañcamo'ṅkaḥ samāptaḥ ॥ abhirāmakṛtamahāvīracaritasya ṭippaṇam ॥ śubham astu ॥

Catalog Entry Status

Complete

Key

transcripts_002248

Reuse

License

Cite as

Mahāvīracaritaṭippaṇī, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374833