Vikramorvaśīyatippaṇī

Metadata

Bundle No.

T1129

Subject

Sāhitya, Dṛśyakāvya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002247

License

Type

Manuscript

Manuscript No.

T1129b

Title Alternate Script

विक्रमोर्वशीयतिप्पणी

Uniform Title

Vikramorvaśīya

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

8

Folio Range of Text

1 - 8

No. of Divisions in Text

5

Range of Divisions in Text

1 - 5

Title of Divisions in Text

aṅka

Lines per Side

16

Folios in Bundle

150+1=151

Width

21.5 cm

Length

34 cm

Bundle No.

T1129

Miscellaneous Notes

For general information, see T 1129a

Manuscript Beginning

Page - 1, l - 1; śrīḥ ॥ gaṇapataye namaḥ ॥ avighnamastu ॥ vikramorvaśīyam ॥ "vedānteṣvityādi" rodasīdyāvāpṛthivyau, iyaṃ catuṣpadā nāndī- ॥ ṅa padaṃ padamityāhuḥ vākyārthaḥ padamucyate" praṇayiṣṭuṃ sadvastu satkathā kriyāṃ kṛtiṃ, narasakhasya muneḥ viṣṇoḥ upasṛtya, nṛttenopāsya, surapaṃkhī aṃ sa surapakṣī yasya paṃ cādeso pratyādeśaḥ samāpattiḥ yadṛcchā, samāvṛttirvā, jālmaḥ mūrkhaḥ uchida ucchritaḥ, somadama........'dhīyanāṃ, pratyāgacchati pratyujjīvati ॥

Manuscript Ending

Page - 8, l - 6; peṃ lā.....ailaḥ purūravāḥ naimiśīyaḥ kaścidāśramaḥ kava aharo kavacaharaḥ kṣatriyakumāraḥ ṣoḍaśavayaska ityarthaḥ, vaṃkala valkalaṃ, damyo vatsataraḥ arhaṇā pūjā bhadrapīṭhe siṃhāsane ॥ iti vikramorva'sīye pañcamoṅkaḥ samāptaḥ ॥ vikramorvaśīyaṭippaṇaṃ samāptam ॥

Catalog Entry Status

Complete

Key

transcripts_002247

Reuse

License

Cite as

Vikramorvaśīyatippaṇī, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374832