Nādakārikā With Commentary
Metadata
Bundle No.
RE15553
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Darśana
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003553

Manuscript No.
RE15553k
Title Alternate Script
नादकारिका with commentary
Subject Description
Language
Script
Commentary Alternate Script
नादकारिकावृत्ति
Type
Manuscript
Material
Condition
Good
Folios in Bundle
254
Bundle No.
RE15553
Other Texts in Bundle
Previous Place
Thiruvenkadu, Thanjavur District
Miscellaneous Notes
The text establishes the theory of nāda as against the sphoṭa theory of the grammarians
Manuscript Beginning
nādātītaṃ 'sivaṃ natvā nādajñānaprasiddhaye। śrīrāmakaṇṭharacitāṃ vyākhyāsye nādakārikām। budhyasmitāmanobhyo vidyāto rāgataḥ kalāyāś ca। māyāpuṃśaktibhyo nādo'nyo dṛśyate dhvanibhyo'pi। asmitā ahaṃkāraḥ tata's ca buddhyādīnāṃ māyāntāṇāṃ tattvānāṃ svakāryaireva siddhaiḥ।
Manuscript Ending
iti nādasiddhimenām akarot sa tu bhaṭṭarāmakaṇṭho'tra। nārāyaṇakaṇṭhasutaḥ kā'smīro vṛttapañcaviṃ'satyā। 'srīmatya(d)ghoraśivācāryajanyayā parasaṃjñayā vyākhyātā nādasiddhiś ca prārthitena gurūttamaiḥ। ityaghoraśivācāryaviracitā nādakārikāvṛttis samāptā śvetāraṇyasya svahastalikhitā nādakārikāvṛttiḥ....... brahmavidyāyai namaḥ॥
Bibliography
Printed : Devakottai, 1928
Catalog Entry Status
Complete
No. in Descriptive Catalog
301.11
Key
manuscripts_003553
Reuse
License
Cite as
Nādakārikā With Commentary,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380702
Commentary