Tattvatrayanirṇaya With Commentary

Metadata

Bundle No.

RE15553

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

svetaara.nye"sevara

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003554

Manuscript No.

RE15553l

Title Alternate Script

तत्त्वत्रयनिर्णय with commentary

Author of Text

Sadyojyoti

Author of Text Alternate Script

सद्योज्योति

Subject Description

Language

Script

Author of Commentary

Aghoraśivācārya

Author Commentary Alternate Script

अघोरशिवाचार्य

Scribe

Śvetāraṇyeśevara

Type

Manuscript

Material

Condition

Good

Folios in Text

16

Folio Range of Text

90a - 105

Lines per Side

5 - 6

Folios in Bundle

254

Width

3 cm

Length

42.5 cm

Bundle No.

RE15553

Previous Place

Thiruvenkadu, Thanjavur District

Manuscript Beginning

gaṇḍasthalagalad dānapānonmattālikelikam। nirvighnāyaiva vighneśaṃ namāmi girijāsutam। siddhāni yat prasādi.........ḍadṛṣṭādṛṣṭāni vāñchitānyacirāt। natvā śivaṃ vidhāsye tattvatrayanirṇaye vṛttim। tatra tāvad ācāryaḥ prāripsitaprakaraṇasyāvighnaparisamāptyarthaṃ tat pratipādyenārthena viśeṣayan parameśvaram eva praṇamati-puṃbyaḥ phalavicitran dadāti।

Manuscript Ending

śrīsarvātma'sivāṅghripadmarajasām ādhārakenā (ārādhakena) malāśrītattvatrayanirṇayasya vivṛtirleśādiyan nirmitā। ityaghoraśivācāryaviracitaṃ tattvatrayavivaraṇaṃ samāptam। brhmavidyāyai namaḥ। sarve'svarasya putreṇa 'svetāraṇyaśivena hi। tattvatrayasya vivṛtir likhitā jñānadāyinī। śrīmatśvetavanam। gurubhyo namaḥ। umāpataye namaḥ। hariḥ oṃ॥

Bibliography

Printed : Devakottai, 1928

Catalog Entry Status

Complete

No. in Descriptive Catalog

301.12

Key

manuscripts_003554

Reuse

License

Cite as

Tattvatrayanirṇaya With Commentary, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380703