Tattvasaṅgraha With Commentary
Metadata
Bundle No.
RE15553
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Darśana
Language
Sanskrit
Creator
svetaara.nye"sevara
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003556

Manuscript No.
RE15553n
Title Alternate Script
तत्त्वसङ्ग्रह with commentary
Subject Description
Language
Script
Commentary Alternate Script
तत्त्वसङ्ग्रहलघुटीका
Scribe
Śvetāraṇyeśevara
Type
Manuscript
Material
Condition
Good
Folios in Text
34
Folio Range of Text
139a - 172a
Lines per Side
5 - 6
Folios in Bundle
254
Width
3 cm
Length
42.5 cm
Bundle No.
RE15553
Other Texts in Bundle
Previous Place
Thiruvenkadu, Thanjavur District
Manuscript Beginning
śivaṃ tattvaṃ nirmalaṃ yasya śśvadviśvavilakṣaṇam। tamahaṃ sarvadaṃ vande 'srīmandabhrasabhāpatim। padavākyapramāṇajñas sadyojyotir gurūttamaḥ। sākṣādiva śivo'smābhiralakṣyamativaibhavaḥ। tattvasaṃgrahacandrasya prakāśāya vitānitā। śrīnārāyaṇakaṇṭhena bṛhaṭṭīkā śaranniśa। tathāpi khinnabuddhīnaṃ bṛhaṭṭikāpravistare। hitāya laghuṭīkātra mayeyamuparacyate।
Manuscript Ending
tattvajñānabubhutsubhir budhavaraiḥ saṃprārthitenādarāt tattvānām iti saṃgrahasya vivṛtirlaghvī sphuṭa nirmitā। ityaghoraśivācāryaviracitā tattvasaṃgrahalaghuṭīkā samāptā। sarveśvarasya putreṇa likhitā jñānadāyini। śrītattvasaṃgrahavyākhyā śvetāraṇyeśvareṇa hi। śrībrahmavidyāyai namaḥ। śrīmatśvetavanam। karakṛtamaparādhaṃ kṣantumarhanti sanataḥ।
Bibliography
Printed : in Aṣṭaprakaraṇa, Devakottai, 1928
Catalog Entry Status
Complete
No. in Descriptive Catalog
301.14
Key
manuscripts_003556
Reuse
License
Cite as
Tattvasaṅgraha With Commentary,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380705
Commentary