Brahmopaniṣad
Metadata
Bundle No.
RE18990
Type
Manuscrit
Subject
Vedānta, Upaniṣat
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003816

Manuscript No.
RE18990a
Title Alternate Script
ब्रह्मोपनिषद्
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
3 - 6
Lines per Side
15
Folios in Bundle
56
Width
21 cm
Length
17 cm
Bundle No.
RE18990
Other Texts in Bundle
Miscellaneous Notes
There are 18 texts in this bundle
Manuscript Beginning
Fol - 3, l - 1; śrīmadasmadgurucaraṇāravindābhyāṃ namaḥ। śrīgaṇādhipataye namaḥ। hariḥ om। brahmopaniṣat। athāsya purusya catvāristhānāni bhavanti। nābhihṛdayaṃ kaṇṭhaṃ mūrdhā ca। tatra catuṣpādaṃ brahmavibhāti। jāgarite brahmāsvapne viṣṇusuṣuptau rudrasturīyamakṣaram। ādityo viṣṇuśceśvaraścasvayamasanaskama śrotramapāṇipādaṃ jyotirviditam॥
Manuscript Ending
Fol - 5, l - 15; ānandametajjīvasya yajjñātvāmucyate budhaḥ। sarvavyāpinamātmānaṃ kṣīre sarpirivārpitam। ātmavidyā tapo mūlaṃ tadbrahmopaniṣatpadam। tadbrahmopaniṣatpadamiti। brahmopaniṣatsamāptā। ādyaṃ teṣu sahanāvatyeti śāntiḥ। yājuṣabrahmopaniṣatsamāptam॥
Catalog Entry Status
Complete
Key
manuscripts_003816
Reuse
License
Cite as
Brahmopaniṣad,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380965