Dakṣiṇāmūrtyaṣṭaka

Metadata

Bundle No.

RE18990

Type

Manuscrit

Subject

Stotra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003827

Manuscript No.

RE18990l

Title Alternate Script

दक्षिणामूर्त्यष्टक

Author of Text

Śaṅkarācārya

Author of Text Alternate Script

शङ्कराचार्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

43 - 45

Lines per Side

17

Folios in Bundle

56

Width

21 cm

Length

17 cm

Bundle No.

RE18990

Manuscript Beginning

Fol - 43, l - 1; dakṣiṇāmūrtyaṣṭakaprārambhaḥ॥ maunavyākhyā prakaṭita parabrahmatatvaṃ yuvānaṃ varṣiṣṭānte vasadṛśagaṇairāvṛtaṃ brahmaniṣṭaḥ ācārye śaṅkarakalitacinmudramānandamūrtiṃ svātmārāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍhe॥ viśvaṃ darpaṇadṛśyamānanagarī tulyāṃ nijāntargataṃ paśyannātmani māyayā bahiravodbhūtaṃ yathāvihayā yassākṣātkurute prabodhasamaye svātmāname vā dvayaṃ tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye॥

Manuscript Ending

Fol - 44, l - 18; varavirapisamīpe bhūmibhāge niṣaṇṇaṃ sakalamunijanānāṃ jñānadātāramārāt। tribhuvanagurumīśaṃ dakṣiṇāmūrtidevaṃ jananamaraṇaduḥkhacchedadakṣaṃ namāmi॥ iti śrīmatparamahaṃsaparivrājakācāryavaryagovindabhagavatpādaśiṣyaśrīmacchakarabhagavatpādācāryaviracitaṃ śrīdakṣiṇāmūrtyaṣṭakaṃ samāptam॥

Catalog Entry Status

Complete

Key

manuscripts_003827

Reuse

License

Cite as

Dakṣiṇāmūrtyaṣṭaka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380976