Kaivalyopaniṣad

Metadata

Bundle No.

RE18990

Type

Manuscrit

Subject

Vedānta, Upaniṣat

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003817

Manuscript No.

RE18990b

Title Alternate Script

कैवल्योपनिषद्

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

6 - 9

Lines per Side

16

Folios in Bundle

56

Width

21 cm

Length

17 cm

Bundle No.

RE18990

Manuscript Beginning

Fol - 6, l - 4; atha kaivalyopaniṣatprārambhaḥ॥ oṃ sahanāvaviti śāntiḥ। hariḥ om। athāśvalāyano bhagavantaṃ parameṣṭhinaṃ parisametyovāca। athaḥ bhagavan brahmavidyāṃ variṣṭhaṃ sadāsadbhiḥ sevyamānāṃ niguḍhaṃ yathācirātsarvapāpaṃ vyapodya parātparaṃ puruṣamupaiti vidvān tasmai sahovācapitāmahaśca॥

Manuscript Ending

Fol - 9, l - 8; anena jñānamāpnoti saṃsārārṇavanāśanam। tasmādevaṃ viditvainaṃ kaivalyaṃ padamaśnute। kaivalyaṃ padamaśnuta iti। sahanāvatyādi śāntiḥ॥ oṃ tatsat। hariḥ om। pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate। pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate॥ oṃ śāntiḥ śāntiḥ śāntiḥ॥ oṃ āpyāyantu mamāṅgāni vākyāṇiścakṣuśrotramadhopalamindriyāṇi ca sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahmanirakuryāmmāmā brahmanirākarodanirākaraṇamye astu tadātmani nirate ya upaniṣatsudharmāste mayisantu om। śāntiḥ śāntiḥ śāntiḥ॥

Catalog Entry Status

Complete

Key

manuscripts_003817

Reuse

License

Cite as

Kaivalyopaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380966