Kaivalyopaniṣad
Metadata
Bundle No.
RE18990
Type
Manuscrit
Subject
Vedānta, Upaniṣat
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003817

Manuscript No.
RE18990b
Title Alternate Script
कैवल्योपनिषद्
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
6 - 9
Lines per Side
16
Folios in Bundle
56
Width
21 cm
Length
17 cm
Bundle No.
RE18990
Other Texts in Bundle
Manuscript Beginning
Fol - 6, l - 4; atha kaivalyopaniṣatprārambhaḥ॥ oṃ sahanāvaviti śāntiḥ। hariḥ om। athāśvalāyano bhagavantaṃ parameṣṭhinaṃ parisametyovāca। athaḥ bhagavan brahmavidyāṃ variṣṭhaṃ sadāsadbhiḥ sevyamānāṃ niguḍhaṃ yathācirātsarvapāpaṃ vyapodya parātparaṃ puruṣamupaiti vidvān tasmai sahovācapitāmahaśca॥
Manuscript Ending
Fol - 9, l - 8; anena jñānamāpnoti saṃsārārṇavanāśanam। tasmādevaṃ viditvainaṃ kaivalyaṃ padamaśnute। kaivalyaṃ padamaśnuta iti। sahanāvatyādi śāntiḥ॥ oṃ tatsat। hariḥ om। pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate। pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate॥ oṃ śāntiḥ śāntiḥ śāntiḥ॥ oṃ āpyāyantu mamāṅgāni vākyāṇiścakṣuśrotramadhopalamindriyāṇi ca sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahmanirakuryāmmāmā brahmanirākarodanirākaraṇamye astu tadātmani nirate ya upaniṣatsudharmāste mayisantu om। śāntiḥ śāntiḥ śāntiḥ॥
Catalog Entry Status
Complete
Key
manuscripts_003817
Reuse
License
Cite as
Kaivalyopaniṣad,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/380966