Bhīmasaṁhitā : Nṛttamūrtisthāpanavidhi
Metadata
Bundle No.
RE19029
                                Type
Manuscrit
                                Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
                                Language
Sanskrit
                                Creator
subrahma.nyakurukkal
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_004075
                                 
            
        Manuscript No.
RE19029p
                                Title Alternate Script
भीमसंहिता : नृत्तमूर्तिस्थापनविधि
                                Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
                                Type
Manuscript
                                Material
Condition
Good
                                Folios in Text
2
                                Folio Range of Text
4a - 75b
                                Title of Divisions in Text
paṭala
                                Lines per Side
7
                                Folios in Bundle
164
                                Width
3.5 cm
                                Length
40.5 cm
                                Bundle No.
RE19029
                                Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
                                Miscellaneous Notes
This text contains the procedure of installing the dancing form of śiva (naṭarāja). This agrees well with IFI.T. 183, pp.484-489 and IFI.T. 471, pp.469-473
                                Manuscript Beginning
athātaḥ saṃpravakṣyāmi sthāpanaṃ nṛttamūrtinaḥ। kṣemadaṃ jayadaṃ loke bhuktiphalapradam। bhujaṅgatrāsakañ caiva bhujaṅgavalalīlayā। bhujaṅgabhairavañ caiva sarveṣāṃ sthāpanaṃ samam। uttarāyaṇakāle tu śuklapakṣe śubhe dine। śubhavārādibhiryukte pratiṣṭhāṃ samyagācaret।
                                Manuscript Ending
nṛttamūrttasya purato mṛdaṅgādimahaddhvaniḥ। ghoṣageyasusaṃyukto sandhyāsandhyaṃ prati prati। tena rāṣtrahitantasmāt sandhyānṛtteti cocyate। evaṃ yaḥ kurute martyaḥ so'nte sāyujyam āpnuyāt। iti bhīmasaṃhitāyāṃ kriyāpāde nṛttamūrtisthāpanavidhipaṭalaḥ। subrahmaṇyagurukkaL grantham॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
324.16
                                Key
manuscripts_004075
                                Reuse
License
Cite as
            Bhīmasaṁhitā : Nṛttamūrtisthāpanavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on October, 30th  2025,             https://ifp.inist.fr/s/manuscripts/item/381224        
    