Aṁśumadāgama - Sakalasthāpanavidhi
Metadata
Bundle No.
RE19029
                                Type
Manuscrit
                                Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
                                Language
Sanskrit
                                Creator
subrahma.nyakurukkal
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_004084
                                 
            
        Manuscript No.
RE19029y
                                Title Alternate Script
अंशुमदागम - सकलस्थापनविधि
                                Subject Description
Language
Script
Scribe
Subrahmaṇyakurukkal
                                Type
Manuscript
                                Material
Condition
Good
                                Folios in Text
3
                                Folio Range of Text
115a - 117b
                                Lines per Side
7
                                Folios in Bundle
164
                                Width
3.5 cm
                                Length
40.5 cm
                                Bundle No.
RE19029
                                Other Texts in Bundle
Previous Owner
subrahmaṇyan gurukkal
                                Miscellaneous Notes
This text deals with the procedure of installation of śiva with form. This text agrees well with aṃśumadāgama, the 9th mūlāgama, in IFI.Tṇo.3. Ch.I, pp.1-7
                                Manuscript Beginning
sakalasthāpanaṃ vakṣye 'srūyatāṃ ravisattama। āyurārogayajayadaṃ putraśrīkīrtivardhanam। kevalaṃ sahajañ caiva punaḥ puṇyaṃ (puṇyaṃ?) tridhā smṛtam। kevalantvekaberaṃ syāt sthāpanantviti vinyaset। maheśvarāibimbānnāṃ saśaktiḥ pratimādikam।
                                Manuscript Ending
bhaktān ca paricārān ca dakṣiṇāndāpayet tataḥ। dīnāndhakaṛpaṇāṃścaiva yathā śaktā tu dakṣiṇā। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatim āpnuyāt। yān kāmayate kāmān tān tān kamān avāpnuyāt। ihaiva dhanavān 'srīmān so'nte sāyujyamāpnuyāt। ityaṃśumāntantre sakalasthāpanavidhipaṭalaḥ। varāhanadītīravāsiyākiya rāmaliṅgagurukkaL putran subrahmaṇyagurukkaL grantham svahastalihītam। 'srīdharmasaṃvardhanyambāsametarājendracoLeśvarāya namaḥ॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
324.25
                                Key
manuscripts_004084
                                Reuse
License
Cite as
            Aṁśumadāgama - Sakalasthāpanavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on October, 30th  2025,             https://ifp.inist.fr/s/manuscripts/item/381233        
    