Śrīkaṇṭhanyāsa
Metadata
Bundle No.
RE20017
Type
Manuscrit
Subject
Nyāsa, Mantra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004354
Manuscript No.
RE20017f
Title Alternate Script
श्रीकण्ठन्यास
Language
Script
Type
Manuscript
Material
Condition
Damaged
Manuscript Extent
Incomplete
Folios in Text
1
Folio Range of Text
18a - b
Folios in Bundle
26
Width
3.3 cm
Length
28.2 cm
Bundle No.
RE20017
Other Texts in Bundle
Miscellaneous Notes
Similar to no. 243.3. This text deals with śrīkaṇṭhanyāsa, which forms part of śivaliṅgapratiṣṭhāvidhi. Treatment is similar to that found in aghoraśivācārya's śivaliṅgapratiṣthāvidhi, printed edn. CP. pp.342-344
Manuscript Beginning
āṃ ananteśavirajābhyān namaḥ। oṃ iṃ sūkṣmeśaśālmalībhyān namaḥ। oṃ īṃ mantre"alolākṣibhyān namaḥ। oṃ uṃ amareśavartulākṣibhyān namaḥ। oṃ ūṃ dīrgheśadīrghaghoṇābhyān namaḥ। oṃ uṃ amareśavartulākṣibhyān namaḥ। oṃ ūṃ dīrghaghoṇābhyān namaḥ। oṃ ṛṃ bhūbhārabhūteśandīrghābhyān namaḥ। oṃ ṛṃ atithīśasumukhībhyān namaḥ।
Manuscript Ending
ṭaṃ soṃeśakhecarībhyān namaḥ। oṃ ṭhaṃ lāṅgalīśamañjarībhyān namaḥ। oṃ ḍaṃ dārukeśarūpiṇībhyān namaḥ। oṃ ḍhaṃ ardhanārīśvarīvīriṇībhyān namaḥ। oṃ ṇaṃ umākāntakākodarībhyān namaḥ। .......ṣāḍhīśapūtanā...........
Catalog Entry Status
Complete
No. in Descriptive Catalog
358.6
Key
manuscripts_004354
Reuse
License
Cite as
Śrīkaṇṭhanyāsa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/381503
