Śrīkaṇṭhanyāsa

Metadata

Bundle No.

RE20017

Type

Manuscrit

Subject

Nyāsa, Mantra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004354

Manuscript No.

RE20017f

Title Alternate Script

श्रीकण्ठन्यास

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Incomplete

Folios in Text

1

Folio Range of Text

18a - b

Folios in Bundle

26

Width

3.3 cm

Length

28.2 cm

Bundle No.

RE20017

Miscellaneous Notes

Similar to no. 243.3. This text deals with śrīkaṇṭhanyāsa, which forms part of śivaliṅgapratiṣṭhāvidhi. Treatment is similar to that found in aghoraśivācārya's śivaliṅgapratiṣthāvidhi, printed edn. CP. pp.342-344

Manuscript Beginning

āṃ ananteśavirajābhyān namaḥ। oṃ iṃ sūkṣmeśaśālmalībhyān namaḥ। oṃ īṃ mantre"alolākṣibhyān namaḥ। oṃ uṃ amareśavartulākṣibhyān namaḥ। oṃ ūṃ dīrgheśadīrghaghoṇābhyān namaḥ। oṃ uṃ amareśavartulākṣibhyān namaḥ। oṃ ūṃ dīrghaghoṇābhyān namaḥ। oṃ ṛṃ bhūbhārabhūteśandīrghābhyān namaḥ। oṃ ṛṃ atithīśasumukhībhyān namaḥ।

Manuscript Ending

ṭaṃ soṃeśakhecarībhyān namaḥ। oṃ ṭhaṃ lāṅgalīśamañjarībhyān namaḥ। oṃ ḍaṃ dārukeśarūpiṇībhyān namaḥ। oṃ ḍhaṃ ardhanārīśvarīvīriṇībhyān namaḥ। oṃ ṇaṃ umākāntakākodarībhyān namaḥ। .......ṣāḍhīśapūtanā...........

Catalog Entry Status

Complete

No. in Descriptive Catalog

358.6

Key

manuscripts_004354

Reuse

License

Cite as

Śrīkaṇṭhanyāsa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/381503